SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञतिवृत्तिः (मल०) ॥१५८॥ दशं पर्व षोडशेऽयने तृतीये मण्डले तृतीयस्य मण्डलस्य सप्तचत्वारिंशति सप्तपष्टिभागेष्वेकस्य च सप्तषष्टिभागस्य द्वयो १० प्राभृते रेकत्रिंशद्भागयोः, पञ्चदशं पर्व सप्तदशेऽयने चतुर्थे मण्डले चतुर्थस्य मण्डलस्य एकपञ्चाशति सप्तषष्टिभागेष्वेकस्य च ६० प्राभूतसप्तषष्टिभागस्य एकादशस्वेकत्रिंशद्भागेषु, एवं शेषेष्वपि पर्वस्वयनमण्डलप्रस्तारोभावनीयो, ग्रन्थगौरवभयात्तु न लिख्यते। | प्राभृते अथ किं पर्व कस्मिन् चन्द्रनक्षत्रयोगे परिसमाप्तिमुपयातीति चिन्तायां पूर्वाचायः करणमुपदर्शितं, सम्प्रति तदप्युपद- युगसंवत्सयते-'चउवीससयं काऊण पमाणं सत्तसहिमेव फलं । इच्छापधेहिं गुणं काऊणं पजया लद्धा ॥१॥ अट्ठारसहिं राः सू ५६ सएहिं तीसेहिं सेसगम्मि गुणियम्मि । तेरस बिउत्तरेहिं सएहिं अभिइम्मि सुद्धम्मि ॥२॥ सत्तठिबिसठ्ठीणं सबग्गेणं पर्वकरणानि तओ उजं सेसं । तं रिक्खं नायवं जत्थ समत्तं हवइ पवं ॥३॥' त्रैराशिकविधौ चतुर्विंशत्यधिक शतं प्रमाण-प्रमाणराशिं कृत्वा सप्तषष्टिरूपं फलं-फलराशिं कुर्यात् , कृत्वा च ईप्सितैः पर्वभिर्गुणं-गुणकारं विदध्यात्, विधाय चाधेन ४ राशिना चतुर्विशत्यधिकशतेन भागे हृते यल्लब्धं ते पर्याया ज्ञातव्याः, यत्पुनः शेषमवतिष्ठते तदष्टादशभिः शतस्त्रिंशदधिकैः सङ्कण्यते, सङ्गणिते च तस्मिन् ततस्त्रयोदशभिः शतै_त्तरैरभिजित् शोधनीयः, अभिजितो भोग्यानामेकविंशतेः सप्तपष्टिभागानां द्वाषष्ट्या गुणने एतावतः शोधनकस्य लभ्यमानत्वात् , ततस्तस्मिन् शोधने सप्तषष्टिसङ्ख्या या द्वाषष्टय. स्तासां सर्वाग्रेण यद्भवति, किमुक्तं भवति, १-सप्तषष्ट्या द्वाषष्टौ गुणितायां यद् भवति तेन भागे हृते यल्लब्धं तावन्ति नक्षत्राणि शुद्धानि, यत्पुनस्ततोऽपि भागहरणादपि-शेषमवतिष्ठते तादृशं नक्षत्रं ज्ञातव्यं यत्र विवक्षितं पर्व समाप्तमिति, |॥१५॥ एष करणगाथाक्षरार्थः, भावना त्वियम्-यदि चतुर्विशत्यधिकेन पर्वशतेन सप्तषष्टिः पर्याया लभ्यन्ते तत एकेन पर्वणा किं चिकः सङ्गुण्यता षष्ट्या गुणन ति, सप्तषशावतिष्ठते तार Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy