________________
सूर्यप्रज्ञप्तिवृत्तिः (मल०)
॥९॥
१प्राभृते १ प्राभृतप्राभृतं
आख्याते इन्यिो निःशङ्कमुपादुशलः सूत्रतश्चयाणई एस
ता कहं ते वद्धोवद्धी मुहत्ताणं आहितेति वदेजा? ता अट्ठएकूणवीसे मुहत्तसते सत्तावीसं च सहिभागे मुहत्तस्स आहिते वि(ति)वदेजा (सूत्रं ८) । 'ता कहं ते वडोवद्धी मुहुत्ताण'मित्यादि, अत्र तावच्छब्दः क्रमार्थः, क्रमश्चायमस्त्यन्यदपि चन्द्रसूर्यादिविषयं प्रभूतं प्रष्टव्यं, परं तदास्तां सम्प्रत्येतावदेव तावत्पृच्छामि-कथं' केन प्रकारेण भगवन् ! 'ते' त्वया 'मुहूर्तानां दिवसरात्रिविषयाणां वृद्ध्यपवृद्धी आख्याते इति भगवान् प्रसादमाधाय 'वदेत् यथावस्थितं वस्तुस्वरूपं कथयेत् येन मे संशयापगमो भवति, अपगतसंशयश्च परेभ्यो निःशङ्कमुपदिशामीति । अत्राह-ननु गौतमोऽपि चतुर्दशपूर्वधरः सर्वाक्षरसन्निपाती सम्भिन्नश्रोताः सकलप्रज्ञापनीयभावपरिज्ञाकुशलः सूत्रतश्च प्रवचनस्य प्रणेता सर्वज्ञदेशीय एव, उक्तं च-सखाईएवि भवे साहइ जं वा परो उ पुच्छेज्जा । नय णं अणाइसेसी वियाणई एस छउमत्थो ॥१॥" ततः कथं संशयसम्भवस्तदभावाच्च किमर्थ पृच्छतीति !, उच्यते, यद्यपि भगवान् गौतमो यथोक्तगुणविशिष्टस्तथापि तस्याद्यापि मतिज्ञानावरणीयाधुदये वत्तेमानत्वात् छद्मस्थता, छद्मस्थस्य च कदाचिदनाभोगोऽपि जायते, यत उक्तम्-"न हिं नामानाभोग छद्मस्थस्येह कस्यचिन्नेति । ज्ञानावरणीयं हि ज्ञानावरणप्रकृतिकर्म ॥१॥" ततोऽनाभोगसम्भवादुपपद्यते भगवतोऽपि संशया, न चैतदनार्ष, यत उक्त उपासकश्रुते आनन्दश्रमणोपासकावधिनिर्णयविषये-'तेणं' भंते । कि आणंदेणं समणोवासएणं तस्स ठाणस्स आलोइयवं जाव पडिक्कमियवं उयाहु मए ?, ततो गं गोयमादी समणे भगवं
१ संख्यातीतानपि भवान् कथयति यदा परः पूच्छेत् । न चैनं अनतियायी विजानाति यथैप छमस्थः ॥१॥
११, ततो जयविषय-तणावापपद्यते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org