SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिवृत्तिः (मल०) ॥९॥ १प्राभृते १ प्राभृतप्राभृतं आख्याते इन्यिो निःशङ्कमुपादुशलः सूत्रतश्चयाणई एस ता कहं ते वद्धोवद्धी मुहत्ताणं आहितेति वदेजा? ता अट्ठएकूणवीसे मुहत्तसते सत्तावीसं च सहिभागे मुहत्तस्स आहिते वि(ति)वदेजा (सूत्रं ८) । 'ता कहं ते वडोवद्धी मुहुत्ताण'मित्यादि, अत्र तावच्छब्दः क्रमार्थः, क्रमश्चायमस्त्यन्यदपि चन्द्रसूर्यादिविषयं प्रभूतं प्रष्टव्यं, परं तदास्तां सम्प्रत्येतावदेव तावत्पृच्छामि-कथं' केन प्रकारेण भगवन् ! 'ते' त्वया 'मुहूर्तानां दिवसरात्रिविषयाणां वृद्ध्यपवृद्धी आख्याते इति भगवान् प्रसादमाधाय 'वदेत् यथावस्थितं वस्तुस्वरूपं कथयेत् येन मे संशयापगमो भवति, अपगतसंशयश्च परेभ्यो निःशङ्कमुपदिशामीति । अत्राह-ननु गौतमोऽपि चतुर्दशपूर्वधरः सर्वाक्षरसन्निपाती सम्भिन्नश्रोताः सकलप्रज्ञापनीयभावपरिज्ञाकुशलः सूत्रतश्च प्रवचनस्य प्रणेता सर्वज्ञदेशीय एव, उक्तं च-सखाईएवि भवे साहइ जं वा परो उ पुच्छेज्जा । नय णं अणाइसेसी वियाणई एस छउमत्थो ॥१॥" ततः कथं संशयसम्भवस्तदभावाच्च किमर्थ पृच्छतीति !, उच्यते, यद्यपि भगवान् गौतमो यथोक्तगुणविशिष्टस्तथापि तस्याद्यापि मतिज्ञानावरणीयाधुदये वत्तेमानत्वात् छद्मस्थता, छद्मस्थस्य च कदाचिदनाभोगोऽपि जायते, यत उक्तम्-"न हिं नामानाभोग छद्मस्थस्येह कस्यचिन्नेति । ज्ञानावरणीयं हि ज्ञानावरणप्रकृतिकर्म ॥१॥" ततोऽनाभोगसम्भवादुपपद्यते भगवतोऽपि संशया, न चैतदनार्ष, यत उक्त उपासकश्रुते आनन्दश्रमणोपासकावधिनिर्णयविषये-'तेणं' भंते । कि आणंदेणं समणोवासएणं तस्स ठाणस्स आलोइयवं जाव पडिक्कमियवं उयाहु मए ?, ततो गं गोयमादी समणे भगवं १ संख्यातीतानपि भवान् कथयति यदा परः पूच्छेत् । न चैनं अनतियायी विजानाति यथैप छमस्थः ॥१॥ ११, ततो जयविषय-तणावापपद्यते Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy