________________
5+
+
+
BBSSSS
- तदेवमुक्तं दशमस्य प्राभृतस्य चतुर्थ प्राभृतप्राभृतं, सम्प्रति पञ्चममारभ्यते, तस्य चायमर्थाधिकारो-यथा 'कुलानि वक्तव्यानीति, ततस्तद्विषयं प्रश्नसूत्रमाह__ ता कहं ते कुला आहिताति वदेज्जा ?, तत्थ खलु इमे बारस कुला बारस उवकुला चत्तारि कुलोवकुला, बारस कुला,तंजहा-धणिट्ठाकुलं उत्तराभहवताकुलं अस्सिणीकुलं कत्तियाकुलं संठाणाकुलं पुस्साकुलं महाकुलं उत्तराफरगुणीकुलं चित्ताकुलं विसाहाकुलं मूलाकुलं उत्तरासाढाकुलं,बारस उवकुला, तंजहा-सवणो उवकुलं पुचपट्ठवताउवकुलं रेवतीउवकुलं भरणीउवकुलं पुणवसुउवकुलं अस्सेसाउवकुलं पुत्वाफग्गुणीउवकुलं हत्थाउवकुलं सातीउवकुलं जेहाउवकुलं पुवासाढाउवकुलं, चत्तारि कुलोवकुलातं०-अभीयीकुलोवकुलं सतभिसयाकुलोवकुलं अद्धाकुलोवकुलं अणुराधाकुलोवकुलं (सूत्रं ३७)॥दसमस्स पाहुडस्स पंचमं पाहुड पाहुडं समत्तं ।। | - 'ता कहं ते'इत्यादि, ता इति पूर्ववत् , कथं ?-केन प्रकारेण भगवन् ! त्वया कुलान्याख्यातानीति वदेत् , एवमुक्त भगवानाह-'तत्थेत्यादि, इह न केवलं भगवताकुलान्येवाख्यातानि किंतूपकुलानि कुलोपकुलानि च, ततो निर्धारणार्थप्रतिपत्त्यर्थ तत्रेति, भगवान् ब्रूते-'तत्र' तेषां कुलादीनां मध्ये खल्विमानिद्वादश कुलानि, सूत्रे पुंस्त्वनिर्देशःप्राकृतत्वात् , इमे इति च प्रतिपदमभिसम्बध्यते, इमानि वक्ष्यमाणस्वरूपाणि द्वादश उपकुलानि, इमानि-वक्ष्यमाणस्वरूपाणि चत्वारि कुलोपकुलानि प्रज्ञप्तानि, अथ किं कुलादीनां लक्षणम् ?, उच्यते, इह यैर्नक्षत्रैः प्रायः सदामासानां परिसमाप्तय उपजायन्ते माससदृशना-2 मानि च तानि नक्षत्राणि कुलानीति प्रसिद्धानि, तद्यथा-श्राविष्ठो मासः प्रायः श्रविष्ठया धनिष्ठापरपर्यायया परिसमा-|
5
%
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org