SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिवृत्तिः (मल०) १०प्राभृते ४ प्राभृत. । प्राभृतं योगादिः ॥१०५॥ - ता कहं ते जोगस्स आदी आहिताति वदेजा,ता अभियीसवणा खलु दुवे णक्खत्ता पच्छाभागा समखित्ता सातिरेगऊतालीसतिमुहुत्ता तप्पढमयाए सायं चंदेण सद्धिं जोयं जोएंति, ततो पच्छा अपरं सातिरेयं दिवसं, एवं खलु अभिईसवणा दुवे णक्खत्ता एगराइं एगं च सातिरेगं दिवसं चंदेण सद्धिं जोगं जोएंति, जोयं जोएत्ता जोयं अणुपरियड्रेति जोयं अणुपरियट्टित्ता सायं चंदं धणिहाणं समपंति, ता धणिट्ठा खलु णक्खत्ते पच्छंभागे समक्खेत्ते तीसतिमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोगं जोएति, २त्ता चंदेणं सद्धिं जोगं जोएत्ता ततो पच्छाराइं अवरंच दिवसं, एवं खलु धणिहाणक्खत्ते एगंचराइंएगंच दिवसं चंदेण सद्धिं जोयं जोएति जोएत्ता जोयं अणुपरियट्टिति जोयं अणुपरियहित्ता सागं चंदं सतभिसयाणं समप्पेति ता सयभिसया खलु णक्खत्ते णतंभागे अवड्ढे खेत्ते पण्णरसमुहुत्ते पढमताए सागं चंदेण सद्धिं जोएति णो लभति अवरं दिवसं, एवं खलु संयभिसया णक्खत्ते एगं च राई चंदेण सद्धिं जोयं जोएति, जोयं जोएत्ता जोयं अणुपरियट्टति, जोयं अणुपरियहित्ता तो चंदं पुत्वाणं पोट्टवताणं समप्पेति,ता पुवापोहवता खलु नक्खत्ते |पुवंभागे समखेत्ते तीसतिमुहत्ते तप्पढमताए पातो चंदेणं सद्धिं जोयं जोएति, ततो पच्छा अवरराई, एवं खलु पुवापोट्टवता णक्खत्ते एगं च दिवसं एगं च राइं चंदेणं सद्धिं जोयं जोएति २त्ता जोयं अणुपBारियद्दति २ पातो चंदं उत्तरापोहवताणं समप्पेति, ता उत्तरपोढवता खलु नक्खत्ते उभयंभागे दिवढ्खेते पणतालीसमुहुत्ते तप्पढमयाए पातो चंदेण सद्धिं जोयं जोएति अवरं च रातिं ततो पच्छा अवरं दिव ASSASS ॥१०५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy