SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञसिवृत्तिः ( मल० ) ॥ १०४ ॥ पुछ्वासाढा, तत्थ जे णक्खत्ता पच्छंभागा समखेत्ता तीसतिमुहुत्ता पं०, ते णं दस, तंजहा - अभिई सवणो धणिट्ठा रेवती अस्सिणी मिगसिरं पूसो हत्थो चित्ता अणुराधा, तत्थ जे ते णक्खत्ता णत्तंभागा अद्धङखेत्ता पण्णरसमुहुत्ता पं० ते णं छ, तंजहा - सयभिसया भरणी अद्दा अस्सेसा साती जेट्ठा, तत्थ जे ते णक्खत्ता उभयं भागा विडुखेत्ता पण्णतालीसं मुहुत्ता पं० ते णं छ, तंजहा - उत्तरापोडवता रोहिणी पुण-पश्चाद्भागावसू उत्तराफरगुणी विसाहा उत्तरासाढा (सूत्रं ३५ ) दसमस्स ततियं पाहुडपाहुडं समत्तं ॥ दीनि सू३५ 'ता कहं ते' इत्यादि, ता इति पूर्ववत् कथं ? - केन प्रकारेण भगवन् ! त्वया एवंभागानि - वक्ष्यमाणप्रकारभागानि नक्षत्राणि आख्यातानि इति भगवान् वदेत् ?, एवमुक्ते भवगानाह - 'ता एएसि ण' मित्यादि, 'ता' इति पूर्ववत्, एतेषामष्टाविंशतेर्नक्षत्राणां मध्येऽस्तीति सन्ति तानि नक्षत्राणि यानि पूर्वभागानि - दिवसस्य पूर्वभागश्चन्द्रयोगस्यादिमधिकृत्य विद्यते येषां तानि पूर्वभागानि 'समक्खत्ता' इति समं - पूर्णमहोरात्रप्रमितं क्षेत्रं चन्द्रयोगमधिकृत्यास्ति येषां तानि समक्षेत्राणि अत एव त्रिंशन्मुहूर्त्तानि प्रज्ञतानि, तथा सन्ति तानि नक्षत्राणि यानि पश्चाद्भागानि - दिवसस्य पश्चात्तनो भागश्चन्द्रयोगस्यादिमधिकृत्य विद्यते येषां तानि पश्चाद्भागानि समक्षेत्राणि त्रिंशन्मुहूर्त्तानि प्रज्ञप्तानि, तथा सन्ति तानि नक्षत्राणि यानि 'नक्कं भागानि' नक्तं- रात्रौ चन्द्रयोगस्यादिमधिकृत्य भागः - अवकाशों येषां तानि तथा, 'अपार्द्धक्षेत्राणी' ति अपगतमर्द्ध यस्य तदपार्द्ध, अर्द्धमात्रमित्यर्थः, अपार्द्धमर्द्धमात्रं क्षेत्रमहोरात्रप्रमितं येषां चन्द्रयोगमधिकृत्य तानि अपार्द्धक्षेत्राणि, अत एव पञ्चदशमुहूर्त्तानि पञ्चदश चन्द्रयोगमधिकृत्य मुहूर्त्ता विद्यन्ते येषां तानि तथा प्रज्ञतानि, तथा Jain Education International For Personal & Private Use Only १० प्राभृते ३ प्राभृतप्राभृत ॥१०४॥ www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy