________________
सूर्यप्रज्ञप्तिवृत्तिः (मल.) ॥८५॥
मपञ्चच्छिमेणं राई भवति, ता जया णं जंबुद्दीवे २मंदरस्स पव्वयस्स पुरस्थिमे णं दिवसे भवति तदाणं पञ्चच्छिमेणवि दिवसे भवति, जया णं पचत्थिमे णं दिवसे भवति तदा णं जंबुद्दीवे २ मंदस्स पवयस्स उत्तरदाहि
८प्राभृते णे णं राई भवति, ता जया णं दाहिणद्धेवि उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति तया णं उत्तरद्धे उक्कोसए
उदयसं
स्थितिः अट्ठारसमुहुत्ते दिवसे भवति, जदा उत्तरद्धे० तदा णं जंबुद्दीवे २ मंदरस्स पवयस्स पुरत्थिमेणं जहणिया दुवाल
सू २९ समुहुत्ताराई भवति,ता जयाणं जबुद्दीवे २मन्दरस्स पक्वतस्स पुरच्छिमे णं उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति तताणं पचत्थिमेणवि उक्कोसए अहारसमुहुत्ते दिवसे भवति, जता गं पचत्थिमे णं उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति तता णं जंबुद्दीवे २ मंदरस्स पच्चयस्स उत्तरदाहिणे णं जहणिया दुवालसमुहुत्ता राई भवति, एवं एएणं गमेणं णेतचं, अट्ठारसमुहुत्ताणंतरे दिवसे सातिरेगदुवालसमुहुत्ता राई भवति, सत्तरसमुहुत्ते दिवसे तेरसमुहुत्ता राई, सत्तरसमुहुत्ताणंतरे दिवसे भवति सातिरेगतेरसमुहुत्ता राई भवति, सोलसमुहुत्ते दिवसे भवति चोद्दसमुहुत्ता राई, भवति, सोलसमुहुत्ताणंतरे दिवसे भवति सातिरेगचोदसमुहुत्ता राई भवति, पण्णरसमुहुत्ते दिवसे पण्णरसमुहुत्ता राई, पण्णरसमुहुत्ताणंतरे दिवसे सातिरेगपण्णरसमुहुत्ता ८५॥ राई भवइ, चउद्दसमुहुत्ते दिवसे सोल समुहत्ता राई, चोहसमुहुत्ताणंतरे दिवसे सातिरेगसोलसमुहुत्ता राई, तेरसमुहुत्ते दिक्से सत्तरसमुहुत्ता राई, तेरसमुहुत्ताणंतरे दिवसे सातिरेगसत्तरसमुहुत्ता राई, जहण्णए दुवालसमुहुत्ते दिवसे भवति उक्कोसिया अट्ठारसमुहत्ता राई भवइ, एवं भणितवं, ता जया णं जंबुद्दीवे २४
त्ता राई, भवानतरे दिवसे भवति सावालसमुहत्ता राहालसमूहत्ता राई भत्ते
5455555
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org