________________
जोयणसहस्साइं अट्ठ य अट्ठसट्ठे जोयणसते चत्तारि य दसभागे जोयणस्स परिक्खेवेणं आहितातिवदेज्जा, ता से णं परिक्खेवविसेसे कतो आहिताति वदेज्जा ?, ता जे णं जंबुद्दीवस्स २ परिक्खेवे तं परिक्खेवं तिहिं गुणित्ता दसहिं छेत्ता दसहिं भागे हीरमाणे एस णं परिक्खेवविसेसे आहिताति वदेजा, तीसे णं तावक्खेते | केवतियं आयामेणं आहितातिवदेखा ?, ता अट्ठत्तरिं जोयणसहस्साइं तिण्णि य तेत्तीसे जोयणसते जोयणतिभागे च आयामेणं आहितेति वदेज्जा, तया णं किंसंठिया अंधगारसंठिई आहितेति वदेज्जा १, उद्धीमुहकलंबु आपुष्कसंठिता तहेव जाव बाहिरिया चैव बाहा, तीसे णं सवन्भंतरिया बाहा मंदरपवर्ततेणं छज्जो यणसहस्साइं तिण्णि य चउवीसे जोयणसते छच्च दसभागे जोयणस्स परिक्खेवेणं आहितेतिवदेज्जा, तीसे णं परिक्लेवविसेसे कतो आहितेति वदेज्जा १, ता जे णं मंदरस्स पवयस्स परिक्स्वेवेणं तं परिक्खेवं दोहिं गुणेत्ता सेसं तहेव, तीसे णं सङ्घबाहिरिया बाहा लवणसमुद्दतेणं तेवद्विजोयणसहस्साइं दोण्णि य पणयाले जोयणसते छच्च दसभागे जोयणस्स परिक्खेवेणं आहितेति वदेजा, ता से णं परिक्खेवविसेसे कत्तो आहितेति वदेज्जा ?, ता जेणं जंबुद्दीवस्स २ परिक्खेवे तं परिक्खेवं दोहिं गुणित्ता दसहिं छेत्ता दसहिं भागे हीर|माणे एस णं परिक्खेवविसेसे आहितेति वदेज्जा, ता से णं अंधकारे केवतियं आयामेणं आहितेति वदेज्जा ?, ता अट्ठन्तरिं जोयणसहस्साइं तिष्णि य तेत्तीसे जोयणसते जोयणतिभागं च आयामेणं आहितेति वदेज्जा, तता णं उत्तमकट्ठपत्ते अट्ठारसमुहुत्ते दिवसे भवति, जहणिया दुवालसमुहुत्ता राई भवर, ता जया णं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org