________________
सूर्यप्रज्ञप्तिवृत्तिः (मल०) ॥५१॥
२प्राभृते३ प्राभृतप्राभृतं
पणं पंचजबुद्दीवेजोया
सूरिए सवबाहिरं मंडलं उवसंकमित्ता चारं चरति तताणं राइंदियं तहेव, तस्सि च णं दिवसंसि एगहिजोयणसहस्साइं तावखेत्ते पण्णत्ते, तता णं छवि पंचवि चत्तारिवि जोयणसहस्साई सूरिए एगमेगेणं मुहत्तेणं गच्छति, एगे एवमाहंसु वयं पुण एवं वदामो ता सातिरेगाई पंच २जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छति, तत्थ को हेतूत्ति वदेज्जा, ता अयण्णं जंबुद्दीवे २ परिक्खेवेणं ता जता णं सूरिए सवभंतरं मंडलं उवसंकमित्ता चारं चरति तता णं पंच २ जोयणसहस्साई दोणि य एकावण्णे जोयणसए एगूणतीसं च सहिभागे जोयणस्स एगमेगेणं मुहत्तेणं गच्छति, तता णं इधगतस्स मणुसस्स सीतालीसाए जोयणसहस्सेहिं दोहि य तेवढेहिं जोयणसतेहिं एकवीसाए य सहिभागेहिं जोयणस्स सूरिए चक्खुप्फासं हवमागच्छति, तया णं दिवसे राई तहेव, से णिक्खममाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अभितराणं|तरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए अम्भितराणंतरं मंडलं उवसंकमित्ता चारं चरति तता
णं पंच २ जोयणसहस्साई दोण्णि य एकावण्णे जोयणसते सीतालीसं च सहिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति, तता णं इहगयस्स मणूसस्स सीतालीसाए जोयणसहस्सेहिं अउणासीते य जोयणसते सत्ताव|पणाए सट्ठिभागेहिं जोयणस्स सहिभागं च एगट्टिहा छत्ता अउणावीसाए चुणियाभागेहिं सूरिए चक्खुप्फासं हवमागच्छति, तता णं दिवसराई तहेव, से णिक्खममाणे सूरिए दोचंसि अहोरत्तंसि अधिभतरतच्च मडलं उवसंकमित्ता चारं चरति, ता जया णं मूरिए अभितरतचं मंडलं उवसंकमित्ता चारं चरति तता णं पंच २
५१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org