SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरीया नन्दीवृत्तिः ॥२५९॥ नेगमस्स एगे अणुवउत्ते आगमओ इक्का दवाणुन्ना दुन्नि अणुवउत्ता आगमओ दुन्नि दत्राणुण्णाओ तिण्णि अणुवउत्ता | आगमओ तिष्णि दवाणुण्णाओ एवं जावइआ अणुवउत्ता तावइआओ दवाणुण्णाओ, एवमेव ववहारस्सवि, संगहस्स एगो वा अणेगो वा अणुवउत्तो वा अणुवउत्ता वा दवाणुण्णा वा दवाणुण्णाओ वा सा एगा दवाणुण्णा, उज्जुसुअस्स एगे अणुवउत्ते आगमओ एगा दत्राणुण्णा पुहुत्तं नेच्छइ, तिन्हं सहनयाणं जाणए अणुवउत्ते अवत्थू, कम्हा ?, जइ जाणए अणुवउत्ते न भवइ जइ अणुवउत्ते जाणए न भवइ, से तं आगमओ दवाणुष्णा । से किं तं नोआगमओ दवाणुण्णा ?, नोआगमओ दवाणुण्णा तिविहा पण्णत्ता, तंजहा - जाणगसरीरदवाणुन्ना भविअसरीरदवाणुण्णा जाणगसरीरभविअसरीरखइरित्ता दवाणुण्णा, से किं तं जाणगसरीरदवाणुण्णा ?, जाणगसरीरदवाणुष्णा अणुण्णन्तिपयत्थाहिगारजाणगस्स णं जं सरीरं ववगयचुअचाविअचत्तदेहं जीवविष्पजढं सिजागयं वा संधारगयं वा निसीहिआगयं वा सिद्धिसिलातलगयं वा अहो णं इमेणं वा सरीरसमुस्सएणं अणुण्णत्तिपयं आघविअं पन्नविअं परूविअं दंसिअं निदंसिअं उवदंसिअं, जहा को दिट्टंतो?, अयं घयकुंभे आसी, अयं महुकुंभे आसी, से तं जाणगसरीरदवाणुण्णा, से किं तं भवियसरीरदवाणुण्णा ?, भविअसरीरदवाणुण्णा जे जीवे जोणीजम्मणनिक्खते इमेणं चेव सरीरसमुस्सएणं आदत्तेणं जिण दिट्टेणं भावेणं अणुष्णत्तिपयं सिअकाले सिक्खिस्सइ न ताव सिक्खइ, जहा को दिट्ठतो ?, अयं घयकुंभे भविस्सइ अयं महुकुंभे भविस्सर, सेत्तं भविअसरीरदवाणुण्णा, से किं तं जाणगसरीरभविअसरीरवइ Jain Education International For Personal & Private Use Only अनुज्ञा १५ २० ॥२५१॥ २५ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy