SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ णेवि उ पुरिसजुगा होतिऽसंखेजा ॥ ३॥ एगुत्तरा उ ठाणा सबढे चेव जाव पन्नासा । एकेकंतरठाणे पुरिसजुगा 8 गण्डिकानुहोतिऽसंखेजा ॥ ४॥ स्थापना । योग: ततोऽनन्तरं चतुर्दश लक्षा नरपतीनां निरन्तरं सर्वार्थसिद्धे एकः सिद्धौ, भूयः चतुर्दश लक्षाः सर्वार्थे एकः सिद्धौ, 8 ६ एवं चतुर्दशचतुर्दशलक्षान्तरित एकैकः सिद्धौ तावद्वक्तव्यो यावत्तेऽप्येकका असङ्ख्यया भवन्ति, ततो भूयोऽपि चतु-| ईश लक्षा नरपतीनां निरन्तरं सर्वार्थसिद्धौ, ततो द्वौ निर्वाणे, ततः पुनरपि चतुर्दश लक्षाः सर्वार्थसिद्धे ततो भूयोऽपि द्वौ निर्वाणे एवं चतुर्दशलक्षान्तरितौ २ द्वौ २ निर्वाणे तावद्वक्तव्यौ यावचेऽपि द्विकसङ्ख्यया असङ्ख्यया भवन्ति, एवं त्रिक २ सङ्ख्यादयोऽपि यावत्पञ्चाशत्सङ्ख्याश्चतुर्दशचतुर्दशलक्षान्तरिताः सिद्धौ प्रत्येकमसङ्ख्येया वक्तव्याः, उक्तं च "विवरीयं सबढे चोद्दसलक्खा उ निवुओ एगो । सच्चेव य परिवाडी पन्नासा जाव सिद्धीए ॥१॥" स्थापना ॥ |१४|१४|१४ १४ १४ १४ १४१४१४|१४|१४| ततः परं वे लक्षे नरपतीनां निरन्तरं निर्वाणे, ततो वे लक्षे निरन्तरं सर्वार्थसिद्धौ, ततस्तिस्रो लक्षा निर्वाणे, www.jainelibrary.org Jain For Personal & Private Use Only
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy