________________
दृष्टिवादे
परिकमोद्य
|धिकार:
सू. ५७
उप्पायपुव्वं १ अग्गाणीयं २ वीरिअं ३ अत्थिनस्थिप्पवायं ४ नाणप्पवायं ५ सच्चप्पवायं ६ आयप्पवायं ७ कम्मप्पवायं ८ पच्चक्खाणप्पवायं (पञ्चक्खाणं) ९ विजाणुप्पवायं १० अवंझं ११ पाणाऊ १२ किरिआविसालं १३ लोकबिंदुसारं १४। उप्पायपुवस्स णं दस वत्थू चत्तारि चूलिआवत्थू पन्नत्ता, अग्गेणीयपुवस्स णं चोदस वत्थू दुवालस चूलिआवत्थू पण्णत्ता, वीरियपुव्वस्स णं अट्ठ वत्थू अट्ठ चूलिआवत्थू पण्णत्ता, अत्थिनस्थिप्पवायपुव्वस्स णं अट्ठारस वत्थू दस चूलिआवत्थू पण्णत्ता, नाणप्पवायपुव्वस्स णं बारस वत्थू पण्णत्ता, सच्चप्पवायपुव्वस्स णं दोषिण वत्थू पण्णत्ता, आयप्पवायपुवस्स णं सोलस वत्थू पण्णत्ता, कम्मप्पवायपुवस्स णं तीसं वत्थू पण्णत्ता, पञ्चक्खाणपुव्वस्स णं वीसं वत्थू पन्नत्ता, विजाणुप्पवायपुवस्स णं पनरस वत्थू पण्णत्ता, अवंझपुव्वस्स णं बारस वत्थू पन्नत्ता, पाणाउपुवस्सणं तेरस वत्थू पण्णत्ता, किरिआविसालपुव्वस्स णं तीसं वत्थू पण्णता, लोकबिंदुसारपुवस्स णं पणुवीस वत्थू पण्णत्ता-'दस १ चोदस २अट्ठ ३ []हारसेव ४ बारस ५दुवे६अ वत्थूणि। सोलस७ तीसा ८
Diwww.jainelibrary.org
Jain Edunia
lernational
For Personal & Private Use Only