________________
दृष्टिवादेपरिकर्माद्यधिकार
संसारपडिग्गहो ९ नंदावत्तं १० पुटावत्तं ११, सेत्तं पुटुसेणिआपरिकम्मे ३, से किं तं ओगाढसेणिआपरिकम्मे ?, ओगाढसेणिआपरिकम्मे इक्कारसविहे पन्नत्ते, तंजहा-पाढोआमासपयाइं १ केउभूअं २ रासिबद्धं ३ एगगुणं ४ दुगुणं ५ तिगुणं ६ केउभूअं ७ पडिग्गहो ८ संसारपडिग्गहो ९ नंदावत्तं १० ओगाढावत्तं११, सेत्तं ओगाढसेणियापरिकम्मे ४, से किं तं उपसंपज्जणसेणिआपरिकम्मे ?, २ इक्कारसविहे पन्नत्ते, तंजहा-पाढोआमासपयाई १ केउभूयं २ रासीबद्धं ३ एगगुणं ४ दुगुणं ५ तिगुणं ६ केउभूअं ७ पडिग्गहो ८ संसारपडिग्गहो ९ नंदावत्तं १० उवसंपजणावत्तं ११, सेतं उवसंपजणसेणिआपरिकम्मे ५, से किं तं विप्पज्जहणसेणिआपरिकम्मे ?, विप्पजहणसेणियापरिकम्मे एक्कारसविहे पन्नत्ते, तंजहा-पाढोआमासपयाई १ केउभूअं २ रासिबद्धं ३ एगगुणं ४ दुगुणं ५ तिगुणं ६ केउभूअं ७ पडिग्गहो ८ संसारपडिग्गहो ९ नंदावत्तं १० विप्पजहणावत्तं ११, से तं विप्पजहणसेणिआपरिकम्मे ६ । से किं तं चुआचुअसेणिआपरिकम्मे ?, चुअअचुअसेणिआपरिकम्मे एक्कारसविहे पन्नत्ते, तं
AAAAAAAOROSX
in
La
For Personal & Private Use Only
www.jainelibrary.org