________________
श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः
॥ ३१ ॥
॥
यातव्यं, कथं तर्हि यातव्यं ? - 'प्रतिपक्षेण' उक्तस्य विपर्ययेण । तत्रानेकाङ्गिनः प्रतिपक्ष एकाङ्गी, परम्परस्यापरम्परकः, परिशाटिविहारे मानोऽपरिशाटी, सालम्बवर्जितस्य सालम्बः, सभयस्य निर्भयः प्रतिपक्षः, एतेषु प्रतिपक्षेषु गमनं । भङ्गकाश्चात्र पदपञ्चकनिष्वन्न ४ र्गशुद्धिः त्वाद्वात्रिंशत्, तद्यथा - " अणेगंगिओ परंपरो परिसाडी सालंबवज्जितो सभउत्ति पढमो" एवं स्वबुद्ध्या रचनीयम् । स्थापना - * नि. ३०-३१ ssssssssssssssss || पाठान्तरं वा 'गंगिचलऽ थिर'त्ति, शेषं प्राग्वत्, तत्रानेकाङ्गी पूर्ववत्, 'चलथिर'त्ति issss issis issst Iss॥ एतत्पदद्वयं, तथाहि - एकश्चलः संक्रमो भवति, अपरस्त्वस्थिरः, तत्रारूढे गन्तरि सति वंशsisss sisis sissi sis॥ वद्यः अन्दोलते स चलः, अस्थिरस्तु भूमावप्रतिष्ठितः, शेषं प्राग्वत्, प्रतिपक्षा अपि प्राग्वदेव, केवलं चलस्याचलः प्रतिपक्षः, अनन्दोलनशीलत्वात्, अस्थिरस्य तु स्थिरः, भुवि प्रतिष्ठितsis sis sisil त्वात्, एतेषु गमनं, एतानि च षट् पदानि, तद्यथा - "णेगंगि चलो अथिरे पारिसाडि सालंबवsuss sis sus s!!! जिए सभए” एष प्रथमः, एवं चउसठ्ठी भंगा कायद्या । अन्ये त्वेवं पठन्ति - "एगंगिचलथिरपाISS IIIS IISI |||||||रिसाडिसा लंबवज्जिए सभए” एकाङ्गेन निर्वृत्त एकाङ्गी, चल:- प्रेङ्खनशीलः, अस्थिरः- अधस्तादप्रतिष्ठितः, परिशाटी सालम्बवर्जितः सभयः, एभिः पतिः पदैश्चतुःषष्टिर्भङ्गाः, अस्यां यो मध्ये द्वात्रिंशत्तमो भङ्गः स एव परिगृह्यते, तद्ब्रहणाच्च तुलामध्यग्रहणवदुभयान्तर्वर्तिनः संगृहीताः, 'पडिपक्खेण उ गमणं'ति, अस्य मध्यमस्य भङ्गस्योपन्यस्तस्य यः प्रतिपक्ष एकान्तेन शुद्धश्चतुःषष्टितमस्तेन गन्तव्यं, अयमुत्सर्गविधिः, एतदभावे ये निर्भयाः संकीर्णभङ्गास्तैरपि गन्तव्यमेवेत्यपवादः । अथ संक्रमो नास्ति ततः को विधिः १, अत आह-'तज्जाइयरे व संडेव'त्ति, सण्डेवकः
SSISS SSIIS SSISI SSIII
Jain Educationonal
For Personal & Private Use Only
॥ ३१ ॥
ninelibrary.org