________________
SISESEOSASTOSSA SEURAA
तदभावे स्थविरा दृढस्मृतिः, अथ स्थविरा न भवति ततस्तरुणी प्रष्टव्या, तदभावे भद्रिका तरुणी, एवं मध्यमवयो नपुंसकं, तस्याभावे स्थविरनपुंसक दृढस्मृति, तदभावे बालनपुंसकं भद्रकम् । आह च-'नपुसंकवर्गे च संयोगा' नपुंसकवर्ग-नपुंसकसमुदाये एवमेव संयोगा ज्ञातव्याः । यथैतेऽनन्तरमुक्ताः न केवलमेतावन्त एव संयोगाः किन्त्वन्येऽपि |बहवः सन्ति, आह च- एत्थं पुण संजोगा होति अणेगा विहाणसंगुणिआ। पुरिसित्थिनपुंसेसुं मज्झिम तह थेर तरुणेसुं ॥२१॥ - अत्र पुनः-पृच्छाप्रक्रमे संयोगा भवन्त्यनेके, कथं ?-'विहाणसंगुणिय'त्ति विधानेन-भेदप्रकारेण संगुणिताः, चारणिकया
अनेकशो भिन्ना इत्यर्थः, क्व च ते भवन्ति ?–'पुरिसित्थिनपुंसेसुं' पुरुषस्त्रीनपुंसकेषु, किंविशिष्टेषु ?-मध्यमस्थविरतरु|णभेदभिन्नेषु, उक्तो गाथाऽक्षरार्थः,। इदानीं भङ्गकाः प्रदर्श्यन्ते, तत्थ साहम्मिअचारणिआए ताव-दो मज्झिमवया साहम्मिअपुरिसा पुच्छेज्ज एस एक्को उ १, तदभावे दो थेरे साहम्मिए चेव पुच्छिज्जा २, तदभावे दो तरुणे साहम्मिए चेव एस तइओत्ति ३, । तदभावे दो साहम्मिणीओ मज्झिमिअमहिलातो ४, तत्तो दो थेरीओ साहम्मिणीओ चेव पंचमो |एसो ५, तत्तो साहम्मिणीओ च्चिअ दो तरुणीओ छहो सो ६, तदभावे दो साहम्मिआ उ मज्झिमनपुंसया पुच्छे ७, तत्तो दादो साहम्मिअथेरणपुंसाओ अहमओ८, दो साहम्मिअतरुणे नपुंसया चेव ते उ पुच्छेज्जा ९, अहवा मज्झिमपुरिसो थेरो
उ दुचेव साहम्मी १०, मज्झिमपुरिसो साहम्मिओ तरुणसाहम्मिओ उ पुच्छिज्जइ ११, मज्झिमपुरिसो साहम्मिओ मज्झि-| 8|ममहिला साहम्मिा १२, मज्झिमपुरिसो साहम्मिओ थेरी य साहम्मिणी १३, मज्झिमपुरिसो साहम्मिओ तरुणी य साह-|
RIGHARGAILISISHAHARANASAN
Jain Education da
nal
For Personal & Private Use Only
nelibrary.org