________________
ओ० ३८
Jain Education In
वज्जेत्तु अणायतणं आयतणगवेसणं सया कुज्जा । तं तु पुण अणाययणं नाय दवभावेणं ॥ ७६४ ॥ दवे रुद्दाइघरा अणायतणं भावओ दुविहमेव । लोइयलोगुत्तरियं तहियं पुण लोइयं इणमो ॥ ७६५ ॥ खरिया तिरिक्खजोणी तालयर समण माहण सुसाणे । वग्गुरिय वाह गुम्मिय हरिएस पुलिंद मच्छंधा ॥ १६६ ॥ खणमवि न खमं गंतुं अणायतणसेवणा सुविहियाणं । जंगंधं होइ वणं तंगंधं मारुओ वाइ ॥ ७६७ ॥ जे अन्ने एवमादी लोगंमि दुर्गाछिया गरहिया य । समणाण व समणीण व न कप्पई तारिसे वासो ॥ ७६८ ॥ अह लोउत्तरियं पुण अणायतणं भावतो मुणेयवं । जे संजमजोगाणं करेंति हाणि समत्थावि ॥ ७६९ ॥ अंबरस य निंबस्स य दुहंपि समागयाई मूलाई । संसग्गीऍ विणट्ठो अंबो निबत्तणं पत्तो ॥ ७७० ॥ सुचिरंपि अच्छमाणो नलथंबो उच्छुवाडमज्झमि । कीस न जायइ महुरो जइ संसग्गी पमाणं ते ? ॥ ७७१ ॥ सुचिरंपि अच्छमाणो वेरुलिओ कायमणियओमीसे । न उवेह कायभावं पान्नगुणेण नियएण ॥ ७७२ ॥ भावुगअभावुगाणि य लोए दुविहाई हुंति दवाई । वेरुलिओ तत्थ मणी अभावुगो अन्नदद्वेणं ॥ ७७३ ॥ ऊणगसयभागेणं बिंबाई परिणमंति तन्भावं । लवणागराइसु जहा वज्जेह कुसीलसंसग्गीं ॥ ७७४ ॥
वर्जयित्वाऽनायतनमायतनस्य गवेषणं 'सदा' सर्वकालं कुर्यात्, तत्पुनरनायतनं द्रव्यतो भावतश्च ज्ञेयम् । तत्र द्रव्यानायतनं प्रतिपादयन्नाह - 'द्रव्ये' द्रव्यविषयमनायतनं रुद्रादीनां गृहम् । इदानीं भावतोऽनायतनमुच्यते, तत्र भावतो द्विविधमेव- लौकिकं लोकोत्तरं च तत्रापि लौकिकमनायतनमिदं वर्त्तते - 'खरिए' त्ति द्व्यक्षरिका यत्रास्ते तदनायतनं,
For Personal & Private Use Only
wwwjahelibrary.org