________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
॥२१॥
पुनश्च तत्पूर्वमेव भक्तपानं शोधयित्वा प्रक्षिपन्ति इतरेषु प्रतिग्रहकेषु, ततश्चैवं वा मात्रकग्रहणं संभवति । इदानी चोल-दमात्रकप्रयो पट्टकप्रमाणप्रतिपादनायाह
जनं चोलप दुगुणो चउग्गुणो वा हत्था चउरंस चोलपट्टो उ। थेरजुवाणाणट्ठा सण्हे थुल्लंमि य विभासा ॥ ७२१ ॥ हमानप्रयो द्विगुणश्चतुर्गुणो वा कृतः सन् यथा हस्तप्रमाणश्चतुरस्रश्च भवति तथा चोलपट्टकः कर्त्तव्यः, कस्यार्थमित्यत आह
जने संस्तार 'थेरजुवाणाणट्ठा' स्थविराणां यूनां चार्थाय कर्त्तव्यः, स्थविराणां द्विहस्तो यूनांच चतुर्हस्त इति भावना, 'सण्हे थुल्लंमिय
| काद्यौपग्रविभास'त्ति, यदि परमयं विशेषः, यदुत स्थविराणां श्लक्ष्णोऽसावेव चोलपट्टकः क्रियते यूनां पुनः स्थूल इति । किमर्थं
हिकः नि.
७१८-७२२ पुनरसौ चोलपट्टकः क्रियते ?, आह
वेउविवाउडे वातिए हिए खडपजणणे चेव । तसिं अणुग्गहत्था लिंगुदयट्ठा य पट्टोउ ॥ ७२२॥ यस्य साधोः प्रजननं वैक्रियं भवति विकृतमित्यर्थः, यथा दाक्षिणात्यपुरुषाणां वेण्टाथै विध्यते प्रजननं तच्च विकृतं भवति ततश्च तत्प्रच्छादनार्थमनुग्रहाय चोलपट्टः क्रियते, तथाऽप्रावृते कश्चिद् वातिको भवति वातेन तत्प्रजननमूच्छूनं भवति ततश्च तदनुग्रहायानुज्ञातः, तथा 'हीकः' लज्जालुः कश्चिद् भवति तदर्थ, तथा 'खद्धं ति बृहत्प्रमाणं है स्वभावेनैव कस्यचित्प्रजननं भवति ततश्चैतेषामनुग्रहार्थ, तथा लिङ्गोदयार्थ च, कदाचित्स्त्रियं दृष्ट्वा लिङ्गस्योदयो भवति, ॥२१६॥ अथवा तस्या एव स्त्रिया लिङ्गं दृष्ट्वा उदयः स्वलिङ्गस्य भवति-तं प्रत्यभिलाषो भवतीत्यर्थः, ततश्चैतेषामनुग्रहार्थे चोलपट्टकग्रहणमुपदिष्टमिति । उक्त ओघोपधिः, इदानीमौपग्रहिकोपधिप्रतिपादनायाह
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org