SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः ॥२१५॥ ******* मुखानन्तकप्रयोजन मात्रकमान प्रयोजने नि. ७१२-७१७ संपाइमतसपाणा धूलिसरिक्खे य परिगलंतमि । पुढविदगअगणिमारुयउद्धंसणखिंसणाडहरे ॥७१५॥ | अतिलघुनि मात्रके च आहारेण भृते सति यदि तदाच्छादनमुत्क्षिप्यते ततः शुषिरेण संपातिमत्रसप्राणा धूलिश्च सरजस्कः-चा(क्षा)रः एते प्रविशन्ति, तथा परिगलमाने च तद्रव्यसंपातेन पृथिव्युदकाग्निमारुतानां वधःसंभाव्यते, उद्धंसणो-वधो भवति, तथा 'खिसणा' परिभवो भवतीति, यदुतानेन प्रव्रजितेन अतृप्तेनैतावद्हीतं येनैतद्भक्तमितश्चेतश्च विक्षिपन् प्रयातीति, ततश्च डहरके एते दोषा यतो भवन्तीति ततः पूर्वोक्तप्रमाणयुक्तमेव ग्राह्यमिति । इदानीमाचार्यादिप्रायोग्यग्रहणनिमित्तं मात्रकस्यानुज्ञाप्रतिपादनायाह__ आयरिए यगिलाणे पाहुणए दुल्लभे सहसदाणे । संसत्तभत्तपाणे मत्तगपरिभोग अणुनाओ ॥ ७१६॥ आचार्यप्रायोग्यग्रहणे तथा ग्लानप्राघूर्णकप्रायोग्यग्रहणे तथा दुर्लभघृतादिद्रव्यग्रहणे सहसादानग्रहणे तथा संसक्तभतपानग्रहणे च मात्रकस्य परिभोगोऽनुज्ञातो नान्यदेति, तस्य च मात्रकस्यानेन क्रमेण परिभोगः कर्त्तव्यः, यद्याचार्यस्य तस्मिन् क्षेत्रे ध्रुवलम्भः प्रायोग्यस्य तदा एक एव सङ्घाटकः प्रायोग्यं गृह्णाति न सर्वे । तत्र चैकस्य सङ्घाटकस्याचार्यप्रायोग्यं गृह्णतः को विधिरित्यत आह एकंमि उ पाउग्गं गुरुणो बितिओग्गहे य पडिकुटुं । गिण्हइ संघाडेगो धुवलंभे सेस उभयपि ॥७१७॥ एकस्मिन् प्रतिग्रहके प्रायोग्यं गुरोर्गृह्णाति 'बितिउग्गहे य'त्ति द्वितीयप्रतिग्रहके 'पडिकुटुंति प्रतिषिद्धं यत्संसक्तादि तद्गृह्णाति, अथवा 'पडिकुटुं' विरुद्धं यत्काञ्जिकाअम्बिलादि तद्वितीयप्रतिग्रहके गृह्णाति एक एव सङ्घाटकः। कदा पुनरयं चार्यायोग्यग्रहणे तथा ग्लानप्राणाका नान्यदेति, तस्य च मात्रकस्यान न सर्वे । तत्र चैकस्य स *SAYAN*** 41-51544 ॥२१५|| *** Jain Educat For Personal & Private Use Only
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy