________________
तत्तो गुरू परिन्ना गिलाणसेहाति जे अभत्तट्ठी । संदिसह पायमत्ते य अप्पणो पट्टगं चरिमं ॥ ६२९ ॥ पट्टग मत्तय संयमोग्गहो य गुरुमाइया अणुन्नवणा । तो सेस पायवत्थे पाउंछणगं च भत्तट्ठी ॥ ६३०॥
अत्र च प्रत्युपेक्षणायां पूर्वोद्दिष्ट एव विधिः, 'मुखवस्त्रिकादिका प्रत्युपेक्षणा' एवमादिः, तथा पात्रस्यापि “सोत्ताइओवउत्तो तल्लेसो"इत्येवमादिः इहापि स एव प्रत्युपेक्षणायां विधिद्रष्टव्यः, यदत्र नानात्वं-योऽतिरिक्तो विधिर्भवति तर विधिमहं वक्ष्ये 'समासेन' सङ्केपेण, तत्र ये ते प्रत्युपेक्षकास्ते द्विविधाः-भक्तार्थिका-भुक्ताः 'इयरा य' इतरे च | उपवासिकाच ज्ञातव्याः, 'द्वयोरपि भक्तार्थिकाभक्तार्थिकयोः 'आदौ' प्रथमं प्रत्युपेक्षणा तुल्या इयं वेदितव्या, 'मुहणं. तगसकायं प्रथम मुखवस्त्रिका प्रत्युपेक्षन्ते ततः 'खकायं निजदेहं प्रत्युपेक्षन्ते मुखवस्त्रिकया, इयं तावद्भक्ताभक्तार्थिकयोस्तुल्या प्रत्युपेक्षणा, इदानीमभक्कार्थिकानां प्रत्युपेक्षणायां विधिं प्रदर्शयति, तत्र 'ततः' मुखवस्त्रिकाकायप्रत्युपेक्षणानन्तरं 'गुरु'त्ति गुरोः संबन्धिनीमुपधिं प्रत्युपेक्षन्ते, 'परिण'त्ति परिज्ञा-प्रत्याख्यानम् , एतदुक्तं भवति-अनशनस्थस्य संबन्धिनीमुपधिं प्रत्युपेक्षन्ते तथा शैक्षकः-अभिनवप्रव्रजितः शिक्षणार्थ अर्पितः तदीयामुपधिं तस्यैवाग्रतः प्रत्युपे|क्षते, आदिग्रहणात् वृद्धादिसंबंधिनीमुपधि प्रत्युपेक्षते, येऽभक्तार्थिनस्ते एवमनेन क्रमेण कुर्वन्ति प्रत्युपेक्षणां, ततो गुरुं संदिशापयित्वा 'संदिसह इच्छाकारेणं ओहियं पडिलेहेमि' एवं भणित्वा 'पात्रं' पतगृहं प्रत्युपेक्षन्ते, मात्रकं चात्मीयं प्रत्युपेक्षन्ते,31 ततश्च सकलमुपधिं प्रत्युपेक्षन्ते तावद्यावच्चोलपट्टकश्चरममपि प्रत्युपेक्षन्ते । एसो ताव अभत्तट्ठियाण पडिलेहणविही । इदानीं भुक्तानां विधि प्रतिपादयन्नाह-मुखवस्त्रिका प्रत्युपेक्ष्य तयैव कार्य प्रत्युपेक्ष्य ततः 'पट्टगंति चोलपट्टगं प्रत्युपेक्षन्ते,
मो०३४
For Personal & Private Use Only
Mahelibrary.org