________________
प्रचुरद्रवेण कुरुकुचादिकं कर्तव्यं प्रत्येकं प्रत्येकं च मात्रकाणि सपानकानि भवन्तीति । किं सर्वेष्वेव स्थण्डिलेषु करुकुचैव यतना कर्त्तव्या उत कश्चिद्विशेषः, उच्यते, अस्ति विशेषः, तृतीयेऽपि स्थण्डिले यतनाया नानात्वमेतावद्यदि पर। यदुत शब्दकरणं, एतदुक्तं भवति-तृतीये स्थण्डिले आपातासंलोके शब्दं कुर्वद्भिर्गन्तव्यं, भावासन्ने पुनर्यतनायां यन्नानात्वं | तच्छृणुत वक्ष्ये । तत्र प्रथमस्थण्डिले गन्तव्यं, अथ तन्नास्ति, 81 जदि पढमं न तरेजा तो बितियं तस्स असइए तइयं । तस्स असई चउत्थे गामे दारे य रत्थाए ॥ ६२१॥ 15
यदि प्रथमे स्थण्डिले गन्तुं न शक्नुयात्ततो द्वितीयं ब्रजेत् , 'तस्य' द्वितीयस्यासति तृतीयं ब्रजेत्, 'तस्य' तृतीयस्य |स्थण्डिलस्यासति चतुर्थ स्थण्डिलं ब्रजेत् , यदा चतुर्थमपि स्थण्डिलं गन्तुं न शक्नोति तदा ग्रामद्वारे गत्वा व्युत्सृजति, 18| यदा ग्रामद्वारमपि गन्तुं न शक्नोति तदा रथ्यायामेव व्युत्सृजति ॥
साही पुरोहडे वा उवस्सए मत्तगंमि वा णिसिरे । अचुक्कडंमि वेगे मंडलिपासंमि वोसिरइ ॥ ६२२॥ यदा रथ्यायामपि गन्तुं न शक्नोति तदा 'साहीए' खडक्किकायां गत्वा व्युत्सृजति, यदा खडक्किकायां गन्तुं न समर्थस्तदा 'पुरोहडे' अग्रद्वारे व्युसृजेत् , यदा पुरोहडमपि गन्तुं नालं तदोपाश्रये मात्रके वा व्युत्सृजेत् , सर्वथा 'अच्चुक्कडंमि वेगे मंडलीपासंमि वोसिरति' सुगमम् । इदं च लोकेऽपि प्रसिद्धं, यदुत प्राप्तपुरीषादेर्वेगो नधार्यते । अत्र च कथानकम्एगो राया तस्स य वेजो पहाणो सो मतो, तमि मए राइणा गवेसावियं एयस्स पुत्तो अत्थि वा न वा?, तस्स य कहियंअत्थि एगा सुया, ताए य सयलं वेज्जयं अहीयं, हक्कारिया आयाया, राइणा भणिया य-किं ते भणियं, सा भणइ
JainEducation
a l
For Personal & Private Use Only
melibrary.org