________________
श्रीओषनियुक्तिः द्रोणीया वृत्तिः
॥१९॥
ASUS SUSISAUSANIAS
स्तस्यैव यच्छेषं भक्तमुद्वरितं तद्भवति, स एव 'विवेचकः' परिष्ठापक इत्यर्थः, भणिते तु एवं “जावइयं सरइ तावइयं सरामी"ति, ततस्तस्यैव साधोर्यस्य सत्कः पतग्रहकः तस्यैव गुरुणा पतगृहकः समर्पणीयः पुनःस एव कल्पं ददाति । अयं प्रवचनस्य पूर्वोक्त | उपदेशः। अथ यदुद्वरितं तत्सर्व भुङ्क्ते, ततस्तस्मिन् भुक्ते सति तस्य पात्रकस्य प्रथमकल्पं ददाति, कृते चतस्मिन् प्रथमकल्पे तस्यैव साधोर्यस्य सत्कः पतगृहकस्तस्यैव तत्पात्रक 'ददाति समर्पयतीत्यर्थः, अर्थतन्न ब्रूते यदुत जावइयं सरइ तावइयं सारेमित्ति, ततः जावतिअंति अभणिते सति तस्यैव साधोर्यः परिस्थापनिकभोक्ता तस्यैव यदुद्वरितं शेषं तत्परित्याज्यं भवति । इदं च पूर्वोक्तस्यैव व्याख्यानं द्रष्टव्यं न तु पुनरुक्तमिति । कीदृशं पुनश्चतुर्थोपवासिकादेः परिष्ठापनिक कल्पते?, अत आह|विहिगहि विहिभुत्तं अइरेगं भत्तपाण भोत्तवं । विहिगहिए विहिभुत्ते एत्थ य चउरो भवे भंगा ॥५९२॥ उग्गमदोसाइजढं अहवाबीअंजहिं जहापडि।इय एसो गहणविही असुद्धपच्छायणे अविही ॥२९॥ (भा०)
कागसियालक्खइयं दविअरसं सबओ परामहें। एसो उ भवे अविही जहग हिअंभोयणमि(भुजओ य) विही ॥ ५९३ ॥ उचिणइ व विट्ठाओ कागो अहवावि विक्खिरइ सत्वं ।
विपेक्खइ य दिसाओ सियालो अन्नोन्नहिं गिण्हे ॥ २९६ ॥ (भा०) सुरहीदोच्चंगट्ठा छोहण दवं तु पियइ दवियरसं । हेट्टोवरि आम8 इय एसो भुंजणे अविही ॥२९७ ॥ (भा०) जह गहिअंतह नीयं गहणविही भोयणे विही इणमो । उक्कोसमणुक्कोसं समकयरसं तुभुजेजा ॥२९८॥ (भा०)
उद्धृतस्यवि भाजनं नि. ५८७-५९१ पारिष्ठापनि | काविधिः नि.५९२५९३ भा २९५.३००
॥१९॥
Bain Education Internasional
For Personal & Private Use Only
www.jainelibrary.org