________________
श्रीओघ- पादयेत् , वायुकायं दृतौ स्थितं स्पृशन्ती व्यापादयेत् , तथोपरि तिर्यगव्यवस्थिता फलवल्लीवृक्षशालाः- शाखा विराधयति, दाच्यागमनियुक्तिः तथा तिर्यग्मनुजान्-जातमात्रबालकान् तिरश्चः-अश्ववत्सकादीन् सङ्घट्टयेत् । अथ चैते दोषाः
| ननिरूपणं द्रोणीया
नि.४७५ कंटगभाई य अहे उपि अहिमादिलंबणे आया। तस्स सरीरविणासो मिच्छत्तुड्डाह वोच्छेओ॥२५०॥(भा०) वृत्तिः
भा.२४७. । कण्टकादयो वाऽधो भवन्ति, उपरि अह्यादि-सादिलम्बने आत्मविराधना दातुः, तस्य च-दातुः शरीरविनाशे २५० ग्रहण ॥१६६॥ मिथ्यात्वं तस्यान्यस्य वा भवति, 'उड्डाहश्च' प्रवचनोपघातश्च भवति यदुत एतेषामेतावानपि प्रभावो नास्ति येन PL:
द्वारं
नि.४७६ | दातारं रक्षति । व्याख्यातं गमनद्वारम्, इदानीं ग्रहणद्वारप्रतिपादनायाहनीयदुवारुग्घाडणकवाडठिय देह दारमाइन्ने । इड्डिरपत्थियलिंदे गहणं पत्तस्सऽपडिलेहा ॥ ४७६ ॥
'नीयदुवार' गाहा, नीचद्वारं यदि भवति तत्र चक्षुषा निरूपणं कर्तुं न शक्नोति अतो न गृह्यते भिक्षा, तथोद्घाटकपाट-अनर्गलितकपाटं न किन्तु पिहितकपाटं, तत्रापि न गृह्णाति, तथा दातुः संबन्धिना स्वदेहेन द्वारे रुद्धे सति अन गृह्यते, आकीर्ण चान्यपुरुषैर्गमागमं कुर्वद्भिः तथा इड्डर-गत्र्याः संबन्धि तेन तिरोहिते पत्थिका-बृहती पिट्टिका तया 8
॥१६६॥ वा पिहिते द्वारे अलिन्दं-कुण्डकं तेन वा तिरोहिते एवमेतेषु दोषेषु सत्सु 'ग्रहणं प्राप्तस्य' गृहस्थस्य गृह्यते ऽस्मिन्निति
ग्रहणं, यस्मात्प्रदेशागण्डकं गृह्णाति तं प्रदेश प्राप्तस्य 'अपडिलह'त्ति यतः प्रत्युपेक्षणा न शुद्धयति अनन्तरोदितैर्दोषैरतो जन गृह्यते, यद्येभिरनन्तरोदितैर्दोषैर्भवद्भिर्न ग्रहणं ततो ग्रहणप्रदेश प्राप्तस्य प्रत्युपेक्षणा कर्तव्या-श्रोत्रादिभिरुपयोगं करोति
SHERS
NAGARIK NCRECAS*
Jain Education C
onal
For Personal & Private Use Only
Collanelibrary.org