________________
नियुक्तिः
शलं स्थापयित्वा यदि दाम
श्रीओघ- यो बालस्तद्युक्ता या बालवत्सा तस्या हस्तान्न गृह्णन्ति, जिनकल्पिकादयस्तु यावदपि बालस्तावदपि तां बालवत्सां परिहर- अव्यक्तादि शान्ति-न तस्य हस्ताद् गृह्णन्ति । द्वारद्वयं । इदानीं कण्डयन्त्यादियतनोच्यते
यतना नि. द्रोणीया उक्खित्तऽपच्चवाए कंडे पीसे वळूढ भजन्ती। सुक्कं व पीसमाणी बुद्धीय विभावए सम्मं ॥ ४७३ ॥
४७१-४७४ वृत्तिः
. भा.२४८ __ तत्र कण्डयन्त्या हस्ताद् गृह्यते यद्युत्क्षिप्तं मुशलमास्ते साधुश्च प्राप्तस्ततोऽप्रत्यपाये स्थाने मुशलं स्थापयित्वा यदि ददाति । ॥१६॥ दारं । पीसे वत्ति-पेषयन्त्या हस्ताद गृह्यते यदि तत्पेषणीयमचेतनं-धानादि तथा यत् सचित्तं पूर्व यदि प्रक्षिप्तं तत्पिष्टं त
अन्यदद्यापि न प्रक्षिप्यते साधुश्च तत्रावसर उपस्थितो भिक्षार्थ ततस्तस्या हस्तागृह्यते, तच्च पेषणं शिलायां घरट्टे वा । दारं । 'अच्छूढभजन्ती'त्ति भर्जयन्त्या अपि हस्ताद् गृह्यते यदि पूर्वप्रक्षिप्तं भृष्टं अन्यदद्यापि न प्रक्षिप्यते साधुश्च प्राप्त इत्य-31 स्मिन्नवसर इति, शुष्कं वाऽचेतनं तद्वस्तु यदि पिनष्टि ततश्च बुद्ध्या 'विभाव्य' निरूप्योत्तरकालं गृह्णाति । इदानीमेनामेव गाथां भाष्यकारो व्याख्यानयतिमुसले उक्खितमि य अपच्चवाए य पीस अच्चित्ते । भजंती अच्छढे भुंजंती जा अणारद्धा ॥ २४८॥ (भा०)
मुशले उत्क्षिप्ते सति अप्रत्यपाये प्रदेशे स्थापयित्वा यदि भिक्षां ददाति, 'पीस अच्चित्तेत्ति अचेतनं वा यदि घरट्टादौ |पिनष्टि ततो ददाति भिक्षा, भजतीति जवधाणे भट्ठमि अण्णंमि अप्पखित्ते सति एयंमि अवसरंमि साहुणो भिक्खं देइ,
॥१६५॥ भुञ्जानाया अपि हस्ताद्गृह्यते यद्यद्यापि न विट्टलयति भक्तं यत्तद्भाजनगृहीतं तदुत्थाय ददाति ॥ । कत्तीए थूलं विक्खिण लोढण जति य निद्ववियं। पिंजण असोयवाई भयणागहणंतु एएसिं ॥ ४७४ ॥
तीति साधुश्च तत्रावसर उपस्थिती कायमचेतन-धानादि तथा
Jain Education EK
al
For Personal & Private Use Only
Ishelibrary.org