SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ ॥ अहम् ॥ अनूनश्रुतकेवलिश्रीमद्भद्रबाहुस्वामिमिश्ररुद्धृता अखण्डपाण्डित्ययुतश्रीद्रोणाचार्यकृतविवृतियुता श्रीओघनियुक्तिः नमो अरहताणं, णमो सिद्धाणं, णमो आयरियाणं, णमो उवज्झायाणं, णमो लोए सबसाहणं, एसो पंचनमुक्कारो, सवपावप्पणासणो । मंगलाणं च सवेसिं, पढमं हवइ मंगलं ॥१॥ अहद्भयस्त्रिभुवनराजपूजितेभ्यः, सिद्धेभ्यः सितघनकर्मबन्धनेभ्यः । आचार्यश्रुतधरसर्वसंयतेभ्यः, सिद्ध्यर्थी सततमहं नमस्करोमि ॥१॥ प्रक्रान्तोऽयमावश्यकानुयोगः, तत्र च सामायिकाध्ययनमनुवर्तते, तस्य च चत्वार्यनुयोगद्वाराणि भवन्ति महापुरस्येव, तद्यथा-उपक्रमः निक्षेपः अनुगमः नय इति, एतेषां चाध्ययनादौ उपन्यासे इत्थं च क्रमोपन्यासे प्रयोजनमभिहितम् , तत्रोपक्रमनिक्षेपावुक्तौ, अधुनाऽनुगमावसरः, स च द्विधा-निर्युक्त्यनुगमः सूत्रानुगमश्च, तत्र निर्युत्यनुगमस्त्रेधा-निक्षेपोपोद्घातसूत्रस्पर्शनियुक्त्यनुगमभेदात् , तत्र निक्षेपनियुक्त्यनुगमोऽनुगतो वक्ष्यमाणश्च,उपोद्घातनिर्यु JASMISLUSENSHASAISISSAASAASAS Jain Educationline For Personal & Private Use Only Frananelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy