SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः ॥ १४१ ॥ ण बीए तेषामभावात्, बिइओ भंगो २ । अण्णा हरिए अनंतरं न पतिडिया तस्याभावात् बीए अनंतरं पइडिआ तइओ ३ | तहा अन्ना ण हरिए अनंतरं पइट्टिआ ण बीए अनंतरं पइट्ठिआ तयोरभावात्, चउत्थो ४, एस सुद्धो भंगो । एवं हरितबी| जपदद्वयेनानन्तरप्रतिष्ठितत्वकल्पनया भङ्गचतुष्टयं लब्धं । इदानीं हरितबीजयोरेव परम्परप्रतिष्ठितत्वकल्पनया यथा भङ्गचतुष्कं लभ्यते तथोच्यते तच्चैवं - हरिते परंपरपइट्ठिआ गड्डी बीए परंपरपइडिआ एगो भंगो अण्णा हरिए परंपरइंडिआ ण बीए परंपरपइडिआ बीजानामभावात्, बिइओ भंगो, तहा अण्णा हरिते ण परंपरपइट्ठिआ तेषामभावात् बीजे परंपरपइट्ठिआ तइओ अण्णा ण हरिए परंपरपइट्ठिआ णबीए परंपरपइडिआ चउत्थो भंगो तयोरभावात्, एस सुद्धो भंगो । 'आयादुपयं च पइट्ठिअंति एत्थंपि चउभंगो' तथा तेष्वेव हरितत्रजेषु आत्मा - आत्मा प्रतिष्ठितः द्विपदं च प्रतिष्ठितमिति, एतस्मिन्नपि पदद्वये चतुर्भङ्गिका भवति, कथम् ?, आया हरितवीएसु पइडिओ दुपयं च हरितबीएस पट्ठिअं एगो भंगो १ । तथा आया हरितबीएसु पइट्ठिओ न दुपयं हरियबीएस पइट्ठिअं बितिओ २, तथा आया न हरितबीजेसु पइडिओ दुपयं च हरित - बीएस पट्टिअं तइओ ३ । तथा आया हरितबीएसु न पइडिओ दुपयं च हरितबीएसु न पतिट्ठिअं चउत्थो भंगो ४, एसो सुद्धो । एवं अन्नेवि परित्तणंताईहिं भंगा सबुद्धीए ऊहेयवा । हरिते बीएत्ति गयं, चलत्ति व्याख्यानयन्नाह— दवे भावे य चलं दबंमि दुपइट्ठिअं तु जं दुपयं । आया य संजमंमि अ दुविहा उ विराहणा तत्थ ॥ २०५ ॥ (भा०) चलं द्विविधं द्रव्यचलं भावचलं च तत्र द्रव्यचलं 'दुपइट्ठिअं तु जं दुषयं' दुष्प्रतिष्ठितं यद्विपदं - शकटं तद्रव्यचलमुच्यते, तत्र च द्रव्यचले लेपं गृह्णत आत्मसंयमविराधना भवति द्विविधा । भावचलप्रतिपादनायाह Jain Educational For Personal & Private Use Only |लेपपिण्डे पात्रलेपना. नि. ३८७ भा. २०४२०५ ॥ १४१ ॥ nelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy