SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ XSAUSAS SAUSASSASSA |च लेपार्थ गच्छन् स साधुः कदाचिदासन्न एव 'सागारिएत्ति सागारिकः-शय्यातरस्तच्छकटानि यदि पश्यति ततस्तेष्वेव |लेपं गृह्णाति, न तत्र गृह्णतः शय्यातरपिण्डदोषो भवति, 'पभुत्ति तेन साधुना लेपं गृह्णता यस्तेषां शकटानां प्रभुः स| पृच्छनीयः, अप्रच्छने दोषा भवन्ति । तथा लेपस्य जिघ्रणं कर्त्तव्यं, किमयं कटुरकटुर्वा ?, तथा षट्काययतना च कार्या, इत्येतत्सर्वं वक्ष्यति । इदानीं एतामेव गाथां भाष्यकारो व्याख्यानयति, तत्राद्यावयवव्याचिख्यासयाऽऽहचोदगवयणं गंतूण लिंपणा आणणे बहू दोसा । संपाइमाइघाओ अतिउच्चरिए य उस्सग्गो॥१९८ ॥ (भा०)15 ___चोदकस्य वचनं, किं तद् ?, गत्वा लेपनं पात्रकस्य कर्त्तव्यं, यत आनयने लेपस्य बहवो दोषा भवन्ति, कथं ?, यदि त तावद्धस्तेनानीयते लेपस्ततो हस्तस्य बाधोपजायते, तथा संपातिमसत्त्वघातो भवति, अत्युद्धरिते च तत्र लेपे 'उत्सर्गः' परिष्ठापनं भवति तत्र चासंयमस्तस्मात्तत्रैव गत्वा लिम्पतु । एवमुक्ते सत्याह गुरुः| एवंपि भाणभेओ वियावडे अत्तणोय उवघाओ।नीसंकियं च पायंमि गिण्हणे इहरहा संका॥१९९॥(भा०) ____ एवमपि गत्वा भाजन लिम्पतो भाजनभेदो भवति, व्यापृतस्य च-आकुलस्य पात्रकलेपने गन्त्र्याश्चलने सत्यात्मोपघातो |भवति, तथा प्रकटं तत्रैव पात्रे लेपग्रहणं कुर्वतो निःशत लोकस्य भवति यदुतैतेऽशुचयः येनाशुचिना लेपेन पात्रकलेपनं कुर्वन्ति । 'इहरहा संक'त्ति इतरथा यदि तत्पात्रं तत्र प्रकटं न लिप्यते ततो लोकस्य शङ्कव केवला भवति, यदुत न विद्मः किमप्यनेन लेपेनैते करिष्यन्ति !, ततः प्रतिश्रय एवागत्य लेपना कर्त्तव्या। . चोएइ पुणो लेवं आणे लिंपिऊण तो हत्थे। अच्छउ धारेमाणो सद्दवनिक्खेवपरिहारी॥२०० ॥ (भा०) NASAACCIENCEKARSANSAR JainEducationalite For Personal & Private Use Only nebrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy