________________
द्रोणीया
श्रीओघ- | अचित्तः पृथिवीकायादिपिण्डः स सचित्तपूर्वको भवतीतिकृत्वाऽतः] स एव प्रथमं सचित्तःप्रतिपाद्यते, तथोपन्यासोऽपि स
पिण्डनिक्षे
प.नि. ति चित्तस्यैव प्रथमं कृतः, तथा योऽसौ सचित्तो मिश्रश्च एकैको नवप्रकार उक्तः सोऽप्यनेनैव क्रमेण व्याख्यातो भवतीति
|३३५-३३९ कृत्वा पूर्व सचित्तं व्याख्यानयन्नाहवृत्तिः
पुढविकाओ तिविहो सच्चित्तो मीसओ य अचित्तो। सचित्तो पुण दुविहो निच्छयववहारिओ चेव ॥ ३३७ ॥ ॥१२९॥
पृथिवीकायस्त्रिविधः सचित्तो मिश्रोऽचित्तश्च, तत्र सचित्तो द्विविधः-निश्चयसचित्तो व्यवहारसचित्तश्च । निच्छयओ सच्चित्तो पुढविमहापचयाण बहुमज्झे । अचित्तमीसवजो सेसो ववहारसचित्तो॥ ३३८ ॥
निश्चयतः सचित्तः पृथिवीना-रत्नशर्कराप्रभृतीनां संबन्धी यः 'महापर्वतानां हिमवदादीनां च 'बहुमध्ये मध्यदेश|भागे । इदानी व्यवहारसचित्तप्रतिपादनायाह-अचित्तवर्ज:मिश्रवर्जश्च, एतदुक्तं भवति-योऽचित्तो न भवति न च मिश्रः स व्यवहारतः सचेतन इति, स चारण्यादौ भवति यत्र वा गोमयादि नास्ति । उक्तः सचित्तः पृथिवीकायः, इदानीं मिश्रपृ-12 थिवीकार्य प्रतिपादयन्नाह। खीरदुमहेढ पंथे कट्ठोल्ला इंधणे य मीसो य । पोरिसि एगदुगतिगं बहुइंधणमज्झथोवे अ ।। ३३९॥
॥१२९॥ क्षीरद्रुमाः-उदुम्बरादयस्तेषामधो यः पृथिवीकायः स मिश्रः, ते हि क्षीरदुमा मधुरस्वभावा भवन्ति, पथि च मिश्रपृथि|वीकायः, 'कट्ठोल्लो'त्ति हलकृष्टो यः पृथिवीकायस्तत्क्षणादेव आर्द्रश्च शुष्कश्च क्वचिन्मिश्रपृथिवीकायः 'इंधणे'त्ति इन्धनं-18 गोमयो भण्यते, तत्थ कुम्भकारेण सद्रवो आणिओ तेण मिलितो संतो पृथिवीकायो मिश्रो भवति, कियत्कालं यावद् ?
NAGACARE
दिवो आणिोक्षणादेव आर्दश्च शुभारदुमा मधुरस्वभावा
jain Educatio
n
al
For Personal & Private Use Only
Lainelibrary.org