SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ प्रकारः संयमः, तत्प्रतिपादनाच्चोक्ता वस्त्रप्रत्युपेक्षणा, तत्समाप्तौ च किं कर्तव्यमित्यत आह-समत्तपडिलेहणाए। सज्झाओ' समाप्तायां प्रत्युपेक्षणायां स्वाध्यायः कर्त्तव्यः सूत्रपौरुषीत्यर्थः पादोनप्रहरं यावत् । इदानीं पात्रप्रत्युपेक्षणामाह|'चरिमाए' 'चरमायां पादोनपौरुष्यां प्रत्युपेक्षेत 'ताहे'त्ति 'तदा' तस्मिन् काले स्वाध्यायानन्तरं पात्रकद्वितयं प्रत्युपेक्षते ।। इदानीं यदुक्तं 'चरमपौरुष्यां पात्रकद्वितयं प्रत्युपेक्षणीयं तत्र पौरुष्येव न ज्ञायते किंप्रमाणा ? अतस्तत्प्रतिपादनायाहपोरिसि पमाणकालो निच्छयववहारिओ जिणक्खाओ।निच्छयओकरणजुओववहारमतो परं वोच्छं ॥२८॥ पौरुष्याः प्रमाणकालो द्विविधः निश्चयतो व्यवहारतश्च ज्ञातव्यः, तत्र 'निश्चयतो' निश्चयनयाभिप्रायेण करणयुक्तोगणितन्यायात, अतः परं 'व्यावहारिको व्यवहारनयमतेन वक्ष्ये । तत्र निश्चयपौरुषीप्रमाणकालप्रतिपादनायाह अयणाईयदिणगणे अद्वगुणेगडिभाइए लद्धं । उत्तरदाहिणमाई पोरिसि पयसुज्झपक्खेवा ॥ २८२ ॥ दक्षिणायने उत्तरायणदिनानि उत्तरायणे दक्खिणायनदिनानि मीलयित्वा गण्यन्ते, स राशिरष्टभिर्गुण्यते, एकषष्ट्या भयन-उत्तरायणं दक्षिणायनं च तस्य अतीतदिनानि-भतीतदिवसाः तेषां गणः सर्वोत्कृष्टतः ध्यशीतिशतं तच्चाष्टगुणं जातं चतुर्दशशतानि चतुःपात्यधिकानि, तत्र चैकषाया भागे इते लब्धानि चतुविशत्यनुलानि, तत्रापि द्वादशभिरकुलैः पादमिति दे पादे जाते, एतयोश्चोत्तरायणादौ दक्षिणायनादौ च 'पय'त्ति पदोः शुद्धिः प्रक्षेपश्च, तत्र उत्तरायणप्रथमदिने चत्वारि पदानि भासन् ततस्तन्मध्यात् पदयोत्सारणे कर्कसंक्रान्तिदिने पदद्वयं संजातं, दक्षि-19 णायने हे पदे अभूतां सम्मध्ये च इयोः प्रक्षिप्तयोर्मकरसंक्रान्तौ जातानि चत्वारि पदानि, इदमुस्कृष्टदिनयोः पौरुषीमानं, मध्यमदिनेष्वपि स्वबिया भावनीय। इदानीं व्यवहारतः पौरुषीप्रमाणकालप्रतिपादनायाह-(प्रत्यन्तरे सुगमो यथाथबोधको ग्रन्थोऽयमिति) CARRAA-% Jain Educati o nal For Personal & Private Use Only ainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy