________________
श्रीओघ
नियुक्तिः द्रोणीया वृत्तिः
NAGACASSASAREER
क्षेत्रं त्रिधा कृत्वा-त्रिभिर्भागैर्विभज्य एको विभागः प्रत्युषस्येव हिण्ड्यते, अपरो मध्याह्ने हिण्ड्यते, अपरोऽपराहे, एवं द्रव्यादिप्रते भिक्षामटन्ति । 'दोसीणे नीणियंमि उ वदंति' 'दोसीणे' पर्युषिते आहारे निस्सारिते सति वदन्ति-'अण्णो लद्धो बहुओ' त्युपेक्षणा अन्य आहारो लब्धः प्रचुरः, ततश्च 'थोवं दे'त्ति 'स्तोकं ददस्व' स्वल्पं प्रयच्छ, ‘मा य रूसेज'त्ति मा वा रोषं ग्रहीष्य- भा. ७५ स्यनादरजनितम् , एतच्चासौ परीक्षार्थ करोति, किमयं लोको दानशीलो ? न वेति ।।
नि.१४४
१४८ __ अहव ण दोसीणं चिअ जायामो देहि दहि घयं खीरं खीरे घयगुलपेजा थोवं थोवं च सव्वत्थ॥१४६॥ __ अथवा एतदसौ साधुब्रवीति-न वयं दोसीणं चिअ याचयामः, किन्तु दधि याचयामः, तथा क्षीरं याचयामः, तथा क्षीरे|8 लब्धे सति गुडं घृतं पेयां ददस्व । 'सर्वत्र' सर्वेषु कुलेषु स्तोक २ गृह्णन्ति ते साधवः, एवं तावत्प्रत्युषसि भिक्षाटनं कुर्वन्ति । अधुना मध्याह्नाटनविधिरुच्यतेमज्झण्हि पउरभिक्खं परिताविअपिज्जजूसपयकढिी ओभट्ठमणोभर्ट लगभइ जं जत्थ पाउग्गं ॥१४७ ॥ · मध्याह्ने प्रचुरा भिक्षा लभ्यते 'परिताविय'त्ति परितलितं सुकुमारिकादि, तथा पेया लभ्यते, जूषः पाटलादेः, [पटो-1 लादेः] तथा पयः-कथितं 'ओहहमणोभह लब्भति' प्रार्थितमप्रार्थितं वा लभ्यते 'जं जत्थ' 'यद्' यद्वस्तु 'यत्र' क्षेत्रे 'प्रायोग्यं' इष्टं तदित्थंभूतं क्षेत्रं प्रधानमिति । इदानीमपराहे भिक्षावेलां प्रतिपादयन्नाह
चरिमे परितावियपेजजूस आएस अतरणहाए । एकेकगसंजुत्तं भत्तह्र एक्कमे करस ॥ १४८ ॥ 'चरिमे' चरमपौरुष्यामटन्ति, तत्र च परितलितानि पेया यूषश्च यदि लभ्यते ततः 'आएस'त्ति प्राघूर्णकः 'अतरण'त्ति
Jain Education inter
www.jainelibrary.org
For Personal & Private Use Only
na