SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ ॥ अहम् ॥ चतुर्दशपूर्वधरश्रुतस्थविरसंकलितं । श्रीमदभयदेवसूरिसंदृब्धविवरणयुतं । श्रीऔपपातिकसूत्रम् । ॥एँ॥श्रीवर्द्धमानमानम्य, प्रायोऽन्यग्रन्थवीक्षिता। औपपातिकशास्त्रस्य, व्याख्या काचिद्विधीयते ॥१॥ अथौपपातिक|मिति कः शब्दार्थः?, उच्यते, उपपतनमुपपातो-देवनारकजन्म सिद्धिगमनं च, अतस्तमधिकृत्य कृतमध्ययनमौपपातिकम् । इदं चोपाङ्गं वर्त्तते, आचाराङ्गस्य हि प्रथममध्ययनं शास्त्रपरिज्ञा, तस्याद्योद्देशके सूत्रमिदम्-"एव 'मेगसिं नो नायं भवइअस्थि वा मे आया उववाइए, नथि वा मे आया उववाइए, के वा अहं आसी ? के वा इह ( अहं ) चुए (इओ चुओ) |पेच्चा इह भविस्सामी” त्यादि, इह च सूत्रे यदीपपातिकत्वमात्मनो निर्दिष्टं तदिह प्रपश्यत इत्यर्थतोऽङ्गस्य समीपभावेनेदमुपाङ्गम् । अस्य चोपोद्घातग्रन्थोऽयम् तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्था. रिडस्थिमियसमिहा पमुइयजणजाणवया आइण्ण. १ आचाराङ्गवृत्तिकाराभिप्रायेण 'एवेत्यादिर्भवइपर्यन्तः पाठो द्वितीयसूत्रोपसंहारवाक्यरूपः । Jain Education International For Personal & Private Use Only Minelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy