________________
समए समए खवयं कम सेलेसिकालेणं ॥१॥ सर्व खवेइ तं पुण निल्लेवं किंचिदुवरिमे समए। किंचिच्च होइ चरमे सेलेसीए तयं वोच्छं ॥२॥ मणुयगइजाइतसबायरं च पजत्तसुभगमाएजं । अन्नयरवेयणिज नराउमुच्चं जसोनामं ॥३॥ संभवओ जिणनाम नराणुपुची य चरिमसमयंमि । सेसा जिणसंताओ दुचरिमसमयंमि निहति' ॥४॥त्ति, 'सबाहिं विप्पयहणाहिति सर्वाभिः-अशेषाभिः विशेषेण-विविधं प्रकर्षतो हानयः-त्यागा विप्रहाणयो व्यक्त्यपेक्षया बहुवचनं |ताभिः, किमुक्तं भवति ?-सर्वथा परिशाटनं न तु यथा पूर्व सङ्घातपरिशाटाभ्यां देशत्यागतः 'विप्पजहित्त'त्ति विशेषेण प्रहाय-परित्यज्य 'उनसेढिपडिवन्नेत्ति ऋजुः-अवक्रा श्रेणिः-आकाशप्रदेशपतिस्तां ऋजुश्रेणिं प्रतिपन्नः-आश्रितः 'अफुसमाणगईत्ति अस्पृशन्ती-सिद्ध्यन्तरालप्रदेशान् गतिर्यस्य सोऽस्पृशद्गतिः, अन्तरालप्रदेशस्पर्शने हि नैकेन समयेन सिद्धिः, इष्यते च तत्रैक एव समयः, य एव चायुष्कादिकर्मणां क्षयसमयः स एव निर्वाणसमयः, अतोऽन्तराले समयान्तरस्याभावादन्तरालप्रदेशानामसंस्पर्शन मिति, सूक्ष्मश्चायमर्थः केवलिगम्यो भावत इति, 'एगेणं समएणं'ति, कुत इत्याह-'अविग्गहेणं'ति अविग्रहण-वक्ररहितेन, वक्र एव हि समयान्तरं लगति प्रदेशान्तरं च स्पृशतीति, 'उहुं गंता' ऊर्ध्वं गत्वा 'सा|| गारोवउत्तेत्ति ज्ञानोपयोगवान् 'सिध्यति' कृतकृत्यतां लभते इति । गतमानुषङ्गिकमथ प्रकृतमाह-किं च प्रकृतं ?, 'से
जे इमे गामागर जाव सन्निवेसेसु मणुया हवंति-सबकामविरया जाव अट्ठ कम्मपयडीओ खवइत्ता उप्पि लोयग्गपइट्ठाणा | हवंती'ति, लोकाग्रप्रतिष्ठानाश्च सन्तो यादृशास्ते भवन्ति तदर्शयितुमाह-'ते णं तत्थ सिद्धा हवंति'त्ति ते पूर्वोद्दिष्टविशेषणा मनुष्याः 'तत्र' लोकाग्रे निष्ठितार्थाः स्युरिति, अनेन च यत्केचन मन्यन्ते, यदुत-'रागादिवासनामुक्तं, चित्तमेव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org