________________
४१
औपपा- अणगारा भवंति-ईरियासमिया भासासमिया जाव इणमेव णिग्गंधं पावयणं पुरओकाउं विहरंति तेमिद
जीवोप० तिकम् भगवंताणं एगणं विहारेणं विहरमाणाणं अत्थेगइयाणं अणंते जाव केवलवरणाणदंसणे समुप्पजह. ते बहई
वांसाँकेलिपरियागं पाउणंति जाव पाउणित्ता भत्तं पञ्चक्खंतिभत्तंरबहई भत्ताई अणसणाइ छेदेन्ति रत्ताज॥१०५॥
स्सहाए कीरहणग्गभावे. अंतं करंति, जेसिंपिय णं एगइयाणंणो केवलवरनाणदंसणे समुप्पजइते बहईवामाई छउमत्थपरियागं पाउ णन्ति२ आबाहे उप्पण्णे वा अणुप्पण्णे वा भत्तं पच्चक्खंति,ते बहई भत्ताई अणसणाए छेदेन्ति २त्ता जस्सट्टाए कीरइ णग्गभावे जाव तमट्ठमाराहित्ता चरिमेहिं ऊसासणीसासेहिं अणंतं अणुत्तरं निव्वाघायं निरावरणं कसिणं पडिपुण्णं केवलवरणाणदंसणं उप्पाडिति, तओ पच्छा सिज्झिहिन्ति जाव अंतं करेहिन्ति । एगच्चा पुण एगे भयंतारो पुवकम्मावसेसेणं कालमासे कालं किच्चा उक्कोसेणं सव्वदृसिद्धे महाविमाणे देवत्ताए उववत्तारो भवंति, तहिं तेसिं गई तेत्तीसंसागरोवमाइं ठिई आराहगा, सेसं तं चेव २१ ॥ से जे इमे गामागर जाव सण्णिवेसेसु मणुआ भवंति, तंजहा-सव्वकामविरया सव्वरागविरया सव्वसंगा
तीता सव्वसिणेहातिकंता अक्कोहा णिकोहा खीणकोहा एवं माणमायालोहा अणुपुब्वेणं अट्ठ कम्मपयडीओ ॥१०५॥ ॐाखवेत्ता उपि लोयग्गपइट्टाणा हवंति (सू०४१)॥ | 'अयसकारग'त्ति पराक्रमकृता सर्वदिग्गामिनी वा प्रख्यातिर्यशः तत्प्रतिषेधादयशः 'अवण्णकारय'त्ति अवज्ञा-अनादरः अवर्णों वा-वर्णनाया अकरणं 'अकित्तिकारग'त्ति दानकृता एकदिग्गामिनी वा प्रसिद्धिः कीर्तिस्तन्निषेधादकीर्तिः ||
SAMROGAMACHAR
गचा पुण एगे भयंतारापुकवलवरणाणदंसणं उप्पार्डिति, सासणीसासेहिं अ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org