SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मल य० वृत्तौ . ॥४११॥ ठिते पं० १, गो० ! छविहसंठाणसंठिते पं० तं० - समचउरंसे जाव हुंडे, पज्जत्तापज्जत्ताणवि एवं चेव, गन्भवकंतियाणवि एवं चैव, पञ्जत्तापज्जत्ताणवि एवं चेव, संमुच्छिमाणं पुच्छा, गो० ! हुंडठाणसंठिता पण्णत्ता ( सूत्रं २६८ ) ‘ओरालियसरीरे णं भंते !' इत्यादि, नानासंस्थानसंस्थितं जीवजातिभेदतः संस्थानभेदभावात्, एकेन्द्रियौदारिकशरीरे नानासंस्थानसंस्थितता पृथिव्यादिषु प्रत्येकं संस्थानभेदात्, तत्र पृथिवीकायिकानां सूक्ष्माणां वादराणां पर्याप्तानामपर्याप्तानां चौदारिकशरीराणि मसूर चन्द्रसंस्थान संस्थितानि, मसूरो- धान्यविशेषः तस्य चन्द्रः - चन्द्राकारमर्द्धदलं तस्येव यत्संस्थानं तेन संस्थितानि, अष्कायिकानां सूक्ष्मादिभेदतः चतुर्भेदानामौदारिकशरीराणि | स्तिबुक विन्दु संस्थानसंस्थितानि, स्तिबुकाकारो यो विन्दुर्न पुनरितस्ततो वातादिना विक्षिप्तः स्तिबुक बिन्दुस्तस्येव यत्संस्थानं तेन संस्थितानि, तैजसकायिकानां सूक्ष्मादिभेदतश्चतुर्भेदानामौदारिकशरीराणि सूचीकलाप संस्थानसंस्थितानि, | वायुकायिकानां सूक्ष्मादिभेदतश्चतुर्भेदानामौदारिकशरीराणि पताकासंस्थानसंस्थितानि, वनस्पतिकायिकानां सूक्ष्मा| णां बादराणां पर्याप्तानामपर्याप्तानां च प्रत्येकमौदारिकशरीराणि नानासंस्थान संस्थितानि, देशकालजातिभेदतः तेषां संस्थानानामनेकभेदभिन्नत्वात्, द्वित्रिचतुरिन्द्रियाणां प्रत्येकं पर्याप्तानामपर्याप्तानामौदारिकशरीराणि हुंडसंस्थानसंस्थितानि तिर्यक्पञ्चेन्द्रियौदारिकशरीरं सामान्यतः षड्विधसंस्थानसंस्थितं, तदेवोपदर्शयति- 'समचउरंससंठाणसंठिए' इत्यादि, यावत्करणात् ' नग्गोहपरिमंडल संठाणसंठिए साइसं० वामणसं० खुजसंठाणसंठिए इंडसंठाणसं Jain Education International For Personal & Private Use Only २१ शरीर पदं ॥४११॥ www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy