________________
प्रज्ञापनायाः मलयवृत्ती.
॥४१०॥
येकेन्द्रियौदारिकशरीराणि विंशतिधा, द्वित्रिचतुरिन्द्रियौदारिकशरीराणि प्रत्येकं पर्याप्तापर्याप्तभेदात् द्विभेदानि, २१ शरीरपञ्चेन्द्रियौदारिकशरीरं द्विविधं-तिर्यग्मनुष्यभेदात् , तिर्यपञ्चेन्द्रियौदारिकशरीरं त्रिधा, जलचरस्थलचरखचरभे- पदं दात् , जलचरतिर्यपञ्चेन्द्रियौदारिकशरीरं द्विविधं-सम्मछिमगर्भव्युत्क्रान्तिकभेदात्, एकैकमपि पुनर्द्विभेदंपर्याप्तापर्याप्तभेदात्, स्थलचरतिर्यक्रपञ्चेन्द्रियौदारिकशरीरमपि द्विधा-चतुष्पदपरिसर्पभेदात्, चतुष्पदस्थलचरतियक्पञ्चेन्द्रियौदारिकशरीरमपि द्विधा-सम्मूछिमगर्भव्युत्क्रान्तिकभेदात्, पुनरेकैकं द्विधा-पर्याप्तापर्याप्तभेदात्, परिसर्पस्थलचरतिर्यग्योनिकपञ्चेन्द्रियौदारिकशरीरमपि उरःपरिसर्पभुजपरिसर्पभेदतो विभेदं, पुनरेकैकं द्विधासम्मूछिमगर्भव्युत्क्रान्तिकभेदात् , तत्रापि पुनः प्रत्येकं द्वैविध्यं पर्याप्तापर्याप्तभेदात् , सर्वसङ्ख्ययाऽष्टभेदं परिसर्पस्थ|लचरतिर्यपञ्चेन्द्रियौदारिकशरीरं, खचरतिर्यपञ्चेन्द्रियौदारिकशरीरं सम्मूछिमगर्भव्युत्क्रान्तिकभेदात् द्विभेदं, |पुनरेकैकं द्विधा-पर्याप्तापर्याप्तभेदादिति, सर्वसङ्ख्यया तिर्यपञ्चेन्द्रियौदारिकशरीरं विंशतिभेदं, मनुष्यपञ्चेन्द्रियोदारिकशरीरं सम्मूछिमगर्भव्युत्क्रान्तिकभेदात् विभेदं, पुनरेकै द्विधा-पर्याप्तापर्याप्तभेदाद् । एवमौदारिकस्य भेदा उक्ताः, सम्प्रत्येतेषामेव यथाक्रमं संस्थानान्याह
ओरालियसरीरे णं भंते ! किंसंठिते पन्नत्ते, गो०! णाणासंठाणसंठिते पं०, एगिदियओरा० किंसंठिते पं०१, गो! णाणासंठाणसंठिते पं०, पुढविकाइयएगिदियओरा. किंसंठिते पं० १, गो० ! मसूरचंदसंठाणसंठिते पं०, एवं
29802020820020201203
॥४१०॥
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org