SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ &&&Reseeeeeeeeeeeeeeese सं० सिय असं० सिय अणंता, एवं जाव थणियकुमारत्ते । पुढविकाइयत्ते जाव वेमाणियत्ते जहा नेरइयस्स भणितं तहेव भाणियचं, एवं जाव थणियकुमारस्स वेमाणियत्ते। एगमेगस्स णं भंते ! पुढविकाइयस्स नेरइयत्ते केव० लोभस. अतीता ?, गो० ! अणंता, केवइ० पु. १, गो० ! क. अस्थि क. नत्थि, जस्सत्थि जह• एको वा दो वा तिन्नि वा उक्को० संखेज्जा वा असं० अणं०, पुढवि० असुरकुमारत्ते अतीता अणंता, केव० पु. ?, गो.! कस्सइ अत्थि क० नत्थि, जस्स अत्थि सिय सं० सिय असं० सिय अणंता, एवं जाव थणियकुमारत्ते, पुढविकाइयत्ते अतीता अणंता, पुरेक्खडा कस्सइ अस्थि क. नत्थि, जस्सत्थि जह. एको वा दो वा तिण्णि वा उक्को. सं. असं० अणंता बा, एवं जाव मणूसत्ते, वाणमंतरत्ते जहा असुरकुमारत्ते, जोइसियत्ते वेमाणियत्ते अतीता अणंता, पुरेक्ख० क. अत्थि क० नत्थि, जस्सत्थि सिय संखे० सिय असं० सिय अणंता, एवं जाव मणूसस्स वेमाणियत्ते, वाणमंतरस्स जहा असुरकुमारस्स एवं जोइसियवेमाणियाणंपि' अस्थायमर्थः-नैरयिकस्य नैरयिकत्वे |अतीता लोभसमुद्घाता अनन्ताः, अनन्तशो नैरयिकत्वस्य प्राप्तत्वात् , पुरस्कृतचिन्तायां कस्यचित् सन्ति कस्यचिन्न सन्ति, तत्र यः प्रश्नसमयादूद्ध लोभसमुद्रातमप्राप्त एव नरकभवादुदृत्त्यानन्तरं पारम्पर्येण वा सेत्स्यति न च |भूयो नरकमागामी न चागतोऽपि लोभसमुद्घातं गन्ता तस्य नैकोऽपि पुरस्कृतो लोभसमुद्घातः, शेषस्य तु भावी, तस्यापि कस्यचिदेकः कस्यचित् द्वौ कस्यचित् त्रयः, एतच्च प्रश्नसमयादूर्द्धमपि तद्भवभाजां सकृन्नरकभवगामिनां Jain Education in a For Personal & Private Use Only nelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy