SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मलया वृत्ती. ३६ समद्घातपदे स्वपरस्थाने कषायस मु.सू.३३४ ॥५६॥ कुमारत्वादिषु खस्थानेष्वसुरकुमारस्य निरन्तरं तावद्वक्तव्यं यावद्वैमानिकत्वे, तथा चाह-एवं नागकुमारत्तेवि'इत्यादि, तदेवमसुरकुमाराणां वेदनासमुघातश्चिन्तितः, सम्प्रति नागकुमारादिष्वतिदेशमाह-एवं'मित्यादि, उपदर्शिताभिलापेन यथा चतुर्विशतिदण्डकक्रमेण असुरो नैरयिकादिषु वैमानिकपर्यवसानेषु भणितस्तथा नागकुमारादयोऽवशेषेषु समस्तेषु खस्थानपरस्थानेषु भणितव्या यावद्वैमानिकस्य वैमानिकत्वे,एवं चैतानि नैरयिकचतुर्विशतिदण्डकसूत्रादीनि वैमानिकचतुर्विंशतिदण्डकसूत्रपर्यवसानानि चतुर्विशतिः सूत्राणि भवन्ति, तदेवं चतुर्विशत्या चतुर्विशतिदण्डकसूत्रर्वेदनासमुद्घातश्चिन्तितः, सम्प्रति चतुर्विशत्यैव चतुर्विशतिदण्डकसूत्रः कषायसमुद्घातं चिचिन्तयिषुरिदमाहएगमेगस्स णं भंते ! नेरइयस्स नेरइयत्ते केवइया कसायसमुग्घाया अतीता, गो.! अणंता, केवइया पु०१, गो० क. अत्थि क० नत्थि, जस्सत्थि एगुत्तरियाते जाव अणंता । एगमेगस्स णं भंते ! नेरइयस्स असुरकुमारत्ते केवइया कसायसमुग्धाया अतीता ?, गोयमा ! अणंता, केवइया पु०१, गो० ! कस्सति अस्थि कस्सति नत्थि, जस्सत्थि सिय संखेजा सिय असंखेजा सिय अणन्ता, एवं जाव नेरइयस्स थणियकुमारत्ते, पढविकाइयत्ते एगुत्तरियाए नेतवं, एवं जाव मणुयत्ते, वाणमंतरत्ते जहा असुरकुमारत्ते, जोइसियत्ते अतीता.अणंता, प्ररेक्खडा कस्सति अस्थि कस्सति नत्थि, जस्सत्थि सिय असंखेजा सिय अणंता, एवं वेमाणियत्तेवि सिय असंखेज्जा सिय अर्णता, असुरकुमारस्स नेरइयत्ते अतीता अर्णता, पुरेक्खडा कस्सति अस्थि कस्सति नत्थि, जस्सत्थि सिय संखेज्जा सिय असंखेजा सिय अणंता, असुरकुमारस असुरकु 0202012900000000000 ॥५६९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy