________________
उसिणं वे वे०, नो सीतोसिणं वे. वेदेति, असुरकुमाराणं पुच्छा, गो! सीतंपि वे० वे उसिणंपि वेल्वे० सीतोसीणपि वे. वे०, एवं जाव वेमाणिया । कतिविहा णं भंते ! वेदणा पं० १, गो० ! चउबिहा वेदणा पं० तं०-दबतो खेत्ततो कालतो भावतो, नेरइया णं भंते ! किं दवतो वेदणं वे वे जाव किं भावतो वे वे० १, गो०! दवओवि वे. वे० जाव भावओवि वे० वे०, एवं जाव वेमाणिया। कतिविहा णं भंते ! वेदणा पं० १, गो० ! तिविहा वेदणा, पं०, तं०-सारीरा माणसा सारीरमाणसा, नेरइया णं भंते ! कि सारीरं वे वे० माणसं वेयणं वे० सारीरमाणसं वे० वे०, गो० ! सारीरपि वे० वे० माणसंपि वे० वे० सारीरमाणसंपि वे० वे०, एवं जाव वेमाणिया, नवरं एगिदियविगलिंदिया सारीरं वे० वे० नो माणसं वे वे० नो सारीरमाणसं वे वे०। कइविहा णं भंते ! वेयणा पं०१, गो०! तिविहा वेयणा पं०, तं०साता असाता सातासाता, नेरइया णं भंते ! किं सायं वेदणं वेदंति असातं बे० वे सायासायं वे० वे० १, गोयमा ! तिविहंपि वे० वे०, एवं सबजीवा जाव वेमाणिया। कतिविहाणं भंते ! वेदणा पं० १, गो०! तिविहा पं०, तं०-दुक्खा सुहा अदुक्खसुहा, नेरइया णं भंते ! किं दुक्खं वेदणं वे० वे० पुच्छा, गो० ! दुक्खंपि वे० वे० सुहपि वे. वे० अदुक्खमसुइपि वे० वे० एवं जाव वेमाणिया । (सूत्रं ३२८) 'सीया य दधे'त्यादि, वेदना प्रथमतः शीता चशब्दादुष्णा शीतोष्णा च वक्तव्या, तदनन्तरं द्रव्यक्षेत्रकालभावैर्वेदना वक्तव्या, ततः शारीरी उपलक्षणान्मानसी च वेदना वाच्या, ततः साता तथा दुःखा वेदना सभेदा वक्तव्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org