SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना- याः मलय. वृत्ती. ३४ परिचारणापदं सू. ३२१ ॥५४६॥ शान्त कषायत्वस्य च भावात् ,आह च मूलटीकाकार:-"वेमाणिया मायिमिच्छहिट्ठीउववण्णगा जाव उवरिमगेवेज्जा, अमायिसम्महिट्ठिउववन्नगा अनुत्तरसुरा एव गृह्यन्ते" इति, 'एवं जहे'त्यादि, एवमुक्तेन प्रकारेण प्राक् यथा इन्द्रि- | यसत्के प्रथमोद्देशके भणितं तथा भणितव्यं, तच तावत् यावत् सर्वान्तिमं से एएणटेण'मित्यादिना निगमनवाक्यं, तचैवम्-'तत्थ णं जे ते मायिमिच्छहिटिउववन्नगा ते णं न जाणंति न पासंति आहारेंति, तत्थ णं जे ते अमायि| सम्मद्दिट्ठिउववण्णगा ते णं दुविहा पण्णत्ता, तंजहा-अणंतरोववण्णगा य परंपरोववण्णगा य, तत्थ णं जे ते अणंत रोववण्णगा ते णं ण याणंति न पासंति आहारेंति, तत्थ णं जे ते परंपरोववण्णगा ते णं दुविहा पं०, तं०-पजत्त|गा य अपजत्तगा य, तत्थ णं जे ते अपजत्तगा ते णं न जाणंति न पासंति आहारेंति, तत्थ णं जे ते पजत्तगा ते दुविहा पं०,तं०-उवउत्ता य अणुवउत्ता य, तत्थ णं जे ते अणुवउत्ता ते णं ण याणंति न पासंति आहारेंति, तत्थ णं जे ते उवउत्ता ते णं जाणंति पासंति आहारैति, से एएणट्टेणं गोयमा! एवं वुच्चति-अत्थेगइया न जाणति न |पासंति आहारेंति अत्थेगइया जाणंति पासंति आहारैति" इति, अस्यायमर्थः-तत्र ये ते मायिमिथ्यादृष्ट-युपपन्नका उपरितनोपरितनवेयकपर्यवसाना इत्यर्थः ते मनोभक्ष्याहारयोग्यान् पुद्गलान् न जानन्ति अवधिज्ञानेन, तदवधेस्तेषामविषयत्वात् , न पश्यन्ति चक्षुषा, तथाविधपाटवाभावात् , येऽप्यमायिसम्यग्दृष्टयुपपन्नका अनुत्तरविमानवासिन - इत्यर्थः, ते द्विधा-अनन्तरोपपन्नका परम्परोपपन्नकाश्च, प्रथमसमयोत्पन्ना अप्रथमसमयोत्पन्नाश्चेत्यर्थः, अत्र येते ॥५४६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy