________________
ele
प्रज्ञापनाया: मलयवृत्ती.
॥५१॥
सम्भवात् , एवं बहुवचनेऽपि वक्तव्यं, तद्यथा-'सम्मामिच्छहिट्ठी णं भंते ! जीवा किं आहारगा अणाहारगा?,
२८आहा. गो! आहारगा नो अणाहारगा, सम्मामिच्छद्दिट्ठी णं भंते ! नेरइया किं आ० अणा०१, गो! आहारगानो रकपदे उअणाहारगा, एवमेगिंदियविगलिंदियवजा जाव वेमाणिया' इति । गतं दृष्टिद्वारं, सम्प्रति संयतद्वारं संयतत्वं च देशः२ मनुष्याणामेव, तत्र द्वे पदे, तद्यथा-जीवपदं मनुष्यपदं च, तत्रजीवपदे सूत्रमाह-संजए णं भंते ! जीवे' इत्यादि । गत्यादिसुगम, नवरमनाहारकत्वं केवलिसमुद्घातावस्थायामयोगित्वावस्थायां च वेदितव्यं, शेषकालमाहारकत्वं, ‘एवं मणू
प्वाहारकसेवित्ति एवं मनुष्यविषये सूत्रं वक्तव्यं, तद्यथा-'संजए णं भंते ! मणूसे किं आहारए अणाहारए १, गोसिय
त्वादिःसू. आहारए सिय अणाहारए' भावनाऽनन्तरमेवोक्ता, 'पुहुत्तेणं तियभंगो'त्ति पृथक्त्वेन-बहुवचनेन जीवपदे मनुष्यपदे च प्रत्येकं भङ्गत्रिकं, तचैवं-सर्वेऽपि तावद्भवेयुराहारकाः, एष भङ्गो यदा न कोऽपि केवली समुद्घातमयोगित्वं वा प्रतिपन्नो भवति तदा वेदितव्यः, अथवा आहारकाचानाहारकश्च, एष एकस्मिन् केवलिनि समवहते शैलेशी वा गते प्राप्यते, अथवा आहारकाचानाहारकाच, एष बहुषु केवलिषु समवहतेषु शैलेशीगतेषु वा लभ्यते । असंयतसूत्रे
॥५१८॥ एकवचने सर्वत्र स्वादाहारकः स्यादनाहारक इति वक्तव्यं, बहुवचने जीवपदे पृथिव्यादिषु च पदेषु प्रत्येकमाहारका अपि अनाहारका अपि इत्येष भङ्गः, शेषेषु तु नैरयिकादिषु स्थानेषु प्रत्येकं भङ्गत्रिकं, संयतासंयता-देशविरताः, ते च तिर्यक्रपञ्चेन्द्रिया मनुष्या वा न शेषाः, शेषाणां खभावत एव देशविरतिपरिणामाभावादू, एवं चैतेषां त्रीणि पदा
eeeeeeeeeeeewatiot
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org