SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ ele प्रज्ञापनाया: मलयवृत्ती. ॥५१॥ सम्भवात् , एवं बहुवचनेऽपि वक्तव्यं, तद्यथा-'सम्मामिच्छहिट्ठी णं भंते ! जीवा किं आहारगा अणाहारगा?, २८आहा. गो! आहारगा नो अणाहारगा, सम्मामिच्छद्दिट्ठी णं भंते ! नेरइया किं आ० अणा०१, गो! आहारगानो रकपदे उअणाहारगा, एवमेगिंदियविगलिंदियवजा जाव वेमाणिया' इति । गतं दृष्टिद्वारं, सम्प्रति संयतद्वारं संयतत्वं च देशः२ मनुष्याणामेव, तत्र द्वे पदे, तद्यथा-जीवपदं मनुष्यपदं च, तत्रजीवपदे सूत्रमाह-संजए णं भंते ! जीवे' इत्यादि । गत्यादिसुगम, नवरमनाहारकत्वं केवलिसमुद्घातावस्थायामयोगित्वावस्थायां च वेदितव्यं, शेषकालमाहारकत्वं, ‘एवं मणू प्वाहारकसेवित्ति एवं मनुष्यविषये सूत्रं वक्तव्यं, तद्यथा-'संजए णं भंते ! मणूसे किं आहारए अणाहारए १, गोसिय त्वादिःसू. आहारए सिय अणाहारए' भावनाऽनन्तरमेवोक्ता, 'पुहुत्तेणं तियभंगो'त्ति पृथक्त्वेन-बहुवचनेन जीवपदे मनुष्यपदे च प्रत्येकं भङ्गत्रिकं, तचैवं-सर्वेऽपि तावद्भवेयुराहारकाः, एष भङ्गो यदा न कोऽपि केवली समुद्घातमयोगित्वं वा प्रतिपन्नो भवति तदा वेदितव्यः, अथवा आहारकाचानाहारकश्च, एष एकस्मिन् केवलिनि समवहते शैलेशी वा गते प्राप्यते, अथवा आहारकाचानाहारकाच, एष बहुषु केवलिषु समवहतेषु शैलेशीगतेषु वा लभ्यते । असंयतसूत्रे ॥५१८॥ एकवचने सर्वत्र स्वादाहारकः स्यादनाहारक इति वक्तव्यं, बहुवचने जीवपदे पृथिव्यादिषु च पदेषु प्रत्येकमाहारका अपि अनाहारका अपि इत्येष भङ्गः, शेषेषु तु नैरयिकादिषु स्थानेषु प्रत्येकं भङ्गत्रिकं, संयतासंयता-देशविरताः, ते च तिर्यक्रपञ्चेन्द्रिया मनुष्या वा न शेषाः, शेषाणां खभावत एव देशविरतिपरिणामाभावादू, एवं चैतेषां त्रीणि पदा eeeeeeeeeeeewatiot Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy