________________
प्रज्ञापनाया: मलय० वृत्ती.
॥३७॥
cिeeeeeeeer
& द्वाविंशतिर्वर्षसहस्राणि भवस्थितिः अप्कायस्य सप्त वर्षसहस्राणि वातकायस्य त्रीणि वर्षसहस्राणि वनस्पतिकायस्य १८काय
दश वर्षसहस्राणि ततो निरन्तरकतिपयपर्याप्तभवसंकलनया सङ्ख्येयानि वर्षसहस्राणि घटन्ते इति । द्वीन्द्रियपर्या- स्थितिपदं ससूत्रे सङ्ख्येयानि वर्षाणि, द्वीन्द्रियस्य हि उत्कर्षतो भवस्थितिपरिमाणं द्वादश संवत्सराणि, न च सर्वेष्वपि भवे-18 फूत्कृष्टस्थितिसंभवः, ततः कतिपयनिरन्तरपर्याप्तभवसंकलनयापि सङ्ख्येयानि वर्षाण्येव लभ्यन्ते न तु वर्षशतानि वर्षसहस्राणि वा । त्रीन्द्रियपर्याप्तसूत्रे सङ्ख्ययानि रात्रिन्दिवानि, तेषां च भवस्थितेरुत्कर्षतोऽप्येकोनपञ्चाशहिनमानतया कतिपयनिरन्तरपर्याप्तभवसंकलनायामपि सङ्ख्येयानां रात्रिन्दिवानामेव लभ्यमानत्वात, चतुरिन्द्रियपर्याससूत्रे सङ्ग्येया मासाः, तेषां भवस्थितरुत्कर्षतः षण्मासप्रमाणतया कतिपयनिरन्तरपर्याप्तभवकालसंकलनायामपि सङ्ख्येयानां मासानां प्राप्यमाणत्वात् । पञ्चेन्द्रियसूत्रं सुगमं । गतमिन्द्रियद्वारं, इदानी कायद्वारमभिधित्सुराह
सकाइए णं भंते ! सकाइएत्ति कालतो केवचिरं होइ ?, गोयमा ! सकाइए दुविहे पन्नते, तंजहा–अणाइए वा अपज्जवसिए अणाइए वा सपजवसिए जहन्नेणं अंतोमुहुत्तं उक्कोसेणं दो सागरोवमसहस्साई संखेजवाससमभहियाई, अकाइए णं भंते ! पुच्छा, गोयमा ! अकाइए सादिए अपज्जवसिए, सकाइयअपज्जत्तए णं पुच्छा, गोयमा ! जहन्नेणवि उक्कोसेणवि ॥३७८॥ अंतोमुहुत्तं, एवं जाव तसकाइयअपजत्तए । सकाइयपज्जत्तए पुच्छा, गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसयपुहुत्तं सातिरेगं, पुढविकाइए णं पुच्छा, गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं असंखेजं कालं असंखेजाओ उस्स
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org