________________
प्रज्ञापनाया: मलय० वृत्ती.
२१ शरीरपदं
॥४३॥
Freeeeeeeeeeeeeeee.
रीरस्स उक्कोसिया ओगाहणा संखे० वेउब्वियसरीरस्स उक्कोसिया ओगाहणा संखि० तेयाकम्मगाणं दोवि तुल्ला उक्कोसिया ओगाहणा असं०, जहण्णुकोसियाते ओगाहणाते सव्वत्थोवा ओरालियसरीरस्स जहणिया ओगाहणा तेयाकम्माणं दोण्हवि तुल्ला जहणिया ओगाहणा विसे वेउब्वियसरीरस्स जहणिया ओगा० असं० आहारगसरीरस्स जहणियाहिंतो ओगाहणाहितो तस्स चेव उक्कोसिया ओगा० विसे० ओरालियसरीरस्स उक्कोसिया ओगा० संखे० वेउव्वियसरीरस्स णं उक्कोसिया ओगाहणा संखि० तेयाकम्मगाणं दोण्हवि तुल्ला उक्कोसिया ओगाहणा असंखिज्जगुणा ॥ (मूत्रं २७८) पण्णव
णाए भगवईए एगवीसइमं पयं समत्तं ॥२१॥ _ 'एएसि णं भंते !' इत्यादि, सर्वस्तोकान्याहारकशरीराणि द्रव्यार्थतया, शरीरमात्रद्रव्यसङ्ख्यया इत्यर्थः, उत्कृष्टप-18 देऽपि तेषां सहस्रपृथक्त्वस्य प्राप्यमाणत्वात् , 'उक्कोसेण उ जुगवं पुहुत्तमेत्तं सहस्साण'मिति वचनात् [ उत्कृष्टेन तु युगपत् सहस्राणां पृथक्त्वमात्रं] तेभ्योऽपि वैक्रियशरीराणि द्रव्यार्थतया असङ्ख्येयगुणानि, सर्वेषां नैरयिकाणां सर्वेषां च देवानां कतिपयतिर्यकपञ्चेन्द्रियमनुष्यवादरवायुकायिकानां च वैक्रियशरीरसम्भवात् , तेभ्योऽप्यौदारिक| शरीराणि द्रव्यार्थतया असङ्ख्येयगुणानि, पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुरिन्द्रियतिर्यकपञ्चेन्द्रियमनुष्याणामौदारिक| शरीरभावात् , पृथिव्यप्तेजोवायुवनस्पतिशरीराणां च प्रत्येकमसङ्ख्येयलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्योऽपि तैजसकामणशरीराणि द्रव्यार्थतयाऽनन्तगुणानीति, सूक्ष्मबादरनिगोदजीवानामनन्तानन्तानां प्रत्येक तैजसकार्मणशरीरभावात् ,
स्टटरcिise
॥४३३॥
Jain Education
For Personal & Private Use Only
www.jainelibrary.org