________________
उत्तराध्य.
बृहद्वृत्तिः
॥५४८॥
अवदाली उत्तसओ जोत्तजुगभंज तुत्तभंजो अ। उप्पहविप्पहगामी एय खलंका भवें गोणा ॥४८९॥ खलुङ्कीजकिर दवं खुजं कक्कडगुरुयं तहा दुरवणामं । तं दवेसु खलुंकं वंककुडिलवेढमाइद्धं ॥ ४९० ॥ याध्य.२७ सुचिरंपि वंकडाइं होहिंति अणुज्जइज्जमाणाई । करमंदिदारुआई गयंकुसा इव विंटाइं ॥ ४९१॥ | ___ 'अवदालि'त्ति अवदारयति शकटं खखामिनं वा विनाशयतीत्येवंशीलोऽवदारी, उत्रसको यो यत्किञ्चनावलोक्योत्रस्यति, 'जुत्तजुगभंजत्ति योत्रं-तथाविधसंयमनं युगं-प्रतीतमेव ते भनक्ति-विनाशयति योत्रयुगभञ्जः, तथा तोत्रं-| प्राजनकस्तद्भनक्ति तोत्रभञ्जकच, उभयत्र 'कर्मण्यण'(पा०३-२-१इत्यण), उत्पथविपथगामी' उत्पथ:-उन्मार्गो वि-X) पथो-विरूपमार्गस्ताभ्यां गमनशीलः, एते' अवदार्यादयः खलुङ्काः भवन्ति' भवेयुः 'गोणाः' बलीवर्दाः, उपलक्षणत्वादश्चादयश्च । अमुमेव प्रकारान्तरेणाह-'यदिति सामान्यनिर्देशे किले ति परोक्षाप्तवादसूचकः 'द्रव्यं दादि कुब्जमिव कुजं मध्यस्थूलतया कर्कशं च तत्कठिनतया गुरुकं चातिनिचितपुद्गलतया कर्कशगुरुकं,तथाऽत एव दुःखेनावनामयितुं शक्यत इति दुरवनाम, करीरकाष्ठवत्, तद्रव्येषु खलुकं वक्रमनृजुत्वात् कुटिलं विशिष्टकौटिल्ययोगात् ॥५४॥ 'वेढमाइद्धं'ति मकारोऽलाक्षणिकस्ततश्च वेष्टैः-ग्रन्थिभिराविद्धं-व्याप्तं वेष्टाविद्धम, तेषां विशेषणसमासः । इहैव दृष्टान्तमाह-'सुचिरमपि' प्रभूतकालमपि 'वंकडाईन्ति वक्राणि, अवधारणाफलत्वाच वाक्यस्य वक्राण्येव भवि
For Personal & Private Use Only
www.jainelibrary.org
Jain Education International