SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृद्धृत्तिः ॥५४७॥ एसा सामायारी, समासेण वियाहिया । जं चरित्ता बहू जीवा, तिन्ना संसारसागरं ॥५२॥ तिबेमि ॥ सामाचा ॥सामायारीयं ॥२६॥ _ 'एपा' अनन्तरोक्ता सामाचारी दशविधा, ओघरूपा [च] पदविभागात्मिका चेह नोक्ता, धर्मकथाऽनुयोगत्वा- येध्ययनं. दस्य, छेदसूत्रान्तर्गतत्वाच तस्याः, 'समासेन' सङ्केपेण 'वियाहिय'त्ति व्याख्याता, अत्रैवादरख्यापनार्थमस्याः फलमाह-'या' सामाचारी 'चरित्वा' आसेव्य 'बहवः' अनेके जीवास्तीर्णाः संसारसागरं प्राग्वदिति सूत्रार्थः ॥ इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयाः, तेऽपि प्राग्वदेव ॥ इत्युत्तराध्ययनटीकायां श्रीशान्त्याचार्यविरचितायां सामाचारीनामकं पइविंशमध्ययनं समाप्तम् ॥ २६ ॥ ४.MASTRADTe-STRASTRASTRASTRASTRASTRASTRA-STREESORad श्रीशान्त्याचार्यकृतायामुत्तराध्ययनटी०शिष्य सामाचारीनामकं पडिशमध्ययनं समाप्तम् ॥ * VR ।॥५४७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy