________________
उत्तराध्य.
बृद्धृत्तिः ॥५४७॥
एसा सामायारी, समासेण वियाहिया । जं चरित्ता बहू जीवा, तिन्ना संसारसागरं ॥५२॥ तिबेमि ॥ सामाचा
॥सामायारीयं ॥२६॥ _ 'एपा' अनन्तरोक्ता सामाचारी दशविधा, ओघरूपा [च] पदविभागात्मिका चेह नोक्ता, धर्मकथाऽनुयोगत्वा- येध्ययनं. दस्य, छेदसूत्रान्तर्गतत्वाच तस्याः, 'समासेन' सङ्केपेण 'वियाहिय'त्ति व्याख्याता, अत्रैवादरख्यापनार्थमस्याः फलमाह-'या' सामाचारी 'चरित्वा' आसेव्य 'बहवः' अनेके जीवास्तीर्णाः संसारसागरं प्राग्वदिति सूत्रार्थः ॥ इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयाः, तेऽपि प्राग्वदेव ॥ इत्युत्तराध्ययनटीकायां श्रीशान्त्याचार्यविरचितायां सामाचारीनामकं पइविंशमध्ययनं समाप्तम् ॥ २६ ॥
४.MASTRADTe-STRASTRASTRASTRASTRASTRASTRA-STREESORad
श्रीशान्त्याचार्यकृतायामुत्तराध्ययनटी०शिष्य सामाचारीनामकं पडिशमध्ययनं समाप्तम् ॥ *
VR
।॥५४७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org