SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्विंशतितममध्ययनं प्रवचनमात्राख्यम् । व्याख्यातं त्रयोविंशमध्ययनं, सम्प्रति चतुविशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययनें परेषामपि चितविप्लुतिमुपलभ्य तदपनयनाय केशिगौतमवद्यतितव्यमित्युक्तम् , इह तु तदपनयनं सम्यग्वाग्योगत एव, सच प्रवचनमातृखरूपपरिज्ञानत इति तत्वरूपमुच्यत इत्यनेन सम्बन्धेनायातमिदमध्ययनम् , अस्य चोपक्रमादिचतुरनुयोगद्वारचर्चा प्राग्वत्सुकरैव यावन्नामनिष्पन्ननिक्षेपे प्रवचनमातृ प्रवचनमातमिति वा द्विपदं नाम, तत्र तावत्प्रवचननिक्षेपाभिधानायाह नियुक्तिकृत्निक्खेवु पवयणमि(य)चउविहो दुविहो य होइ दवमि।आगमनोआगमओ नोआगमओ असो तिविहो जाणगसरीरभविए तबइरिते कुतित्थिमाईसु । भावे दुवालसंगं गणिपिडगं होइ नायव्वं ॥ ४५६ ॥ 18/ मायमि उ निक्खेवो चउविहो दुविहो. ॥४५७॥ जाणगसरीरभविए तबइरित्ते अ भायणे दत्वं । भावमि अ समिईओ मायं खलु पवयणं जस्थ ४५८ SAKESARSate Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy