________________
अथ चतुर्विंशतितममध्ययनं प्रवचनमात्राख्यम् ।
व्याख्यातं त्रयोविंशमध्ययनं, सम्प्रति चतुविशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययनें परेषामपि चितविप्लुतिमुपलभ्य तदपनयनाय केशिगौतमवद्यतितव्यमित्युक्तम् , इह तु तदपनयनं सम्यग्वाग्योगत एव, सच प्रवचनमातृखरूपपरिज्ञानत इति तत्वरूपमुच्यत इत्यनेन सम्बन्धेनायातमिदमध्ययनम् , अस्य चोपक्रमादिचतुरनुयोगद्वारचर्चा प्राग्वत्सुकरैव यावन्नामनिष्पन्ननिक्षेपे प्रवचनमातृ प्रवचनमातमिति वा द्विपदं नाम, तत्र तावत्प्रवचननिक्षेपाभिधानायाह नियुक्तिकृत्निक्खेवु पवयणमि(य)चउविहो दुविहो य होइ दवमि।आगमनोआगमओ नोआगमओ असो तिविहो
जाणगसरीरभविए तबइरिते कुतित्थिमाईसु । भावे दुवालसंगं गणिपिडगं होइ नायव्वं ॥ ४५६ ॥ 18/ मायमि उ निक्खेवो चउविहो दुविहो.
॥४५७॥ जाणगसरीरभविए तबइरित्ते अ भायणे दत्वं । भावमि अ समिईओ मायं खलु पवयणं जस्थ ४५८
SAKESARSate
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org