________________
॥७११॥
तदासेवनात्, 'एताभ्याम्' अनन्तरोक्ताभ्याम् 'आसुरियं ति आसुरी भावनां करोति । शस्यतेऽनेनेनि शस्त्रं-खगक्षुरिउत्तराध्य.
जीवाजीव कादि तस्य ग्रहणं-खीकरणमुपलक्षणत्वादस्यात्मनि वधार्थ व्यापारणं शस्त्रग्रहणं, वेवेष्टि-व्याप्नोति झगित्यात्मानमिति विभक्तिः बृहद्वृत्तिः
विषं-तालपुटादि तस्य भक्षणम्-अभ्यवहरणं विषभक्षणं, चशब्द उक्तसमुच्चयार्थः पर्यन्ते योक्ष्यते, 'ज्वलनं' दीपनमात्मन इति गम्यते, जले प्रवेशो-निमजनं जलप्रवेशः, चशब्दोऽनुक्तभृगुपातादिपरिग्रहार्थः, आचारः-शास्त्रविहितो व्यवहारस्तेन भाण्डम्-उपकरणमाचारभाण्डं न तथाऽनाचारभाण्डं तस्य सेवा-हास्यमोहादिभिः परिभोगोऽनाचारभाण्डसेवा, गम्यमानत्वादेतानि कुर्वन्तो यतयः, किमित्याह-जन्ममरणान्युपचारात्तन्निमित्तकर्माणि 'बन्नन्ति' आत्मना श्लेषयन्ति, संक्लेशजनकत्वेन शस्त्रग्रहणादीनामनन्तभवहेतुत्वात् , अनेन चोन्मार्गप्रतिपत्त्या मार्गविप्रतिपत्तिराक्षिप्ता, तथा चार्थतो मोही भावनोक्ता, यतस्तल्लक्षणम्-"उम्मग्गदेसओ मग्गनासओ मग्गविप्पडिवत्ती। मोहेण य मोहित्ता संमोहं भावणं कुणइ ॥१॥"त्ति, ननु पूर्व तद्विधदेवगामित्वं भावनाफलमुक्तमिह त्वन्यदेवास्या
इति न कथं विरोधः१, उच्यते, अनन्तरफलमाश्रित्य तदुदितमिदं | दमेव चूण्यां दृश्यते, तत्रैव जीवेत्यादि] तु पर-18 ॥७११|| दम्पराफलं सर्वभावनानामिति भावनार्थमित्थमुपन्यासः, तथा चोक्तम्-- "ऐयाओ भावणाओ भाविता देवदुग्गई है।
१ उग्मार्गदेशको मार्गनाशको मार्गविप्रतिपत्तिः । मोहेन च मोहयित्वा संमोही भावनां करोति ॥१॥२ एता भावना भावयित्वा देवदुर्गति है
LEASECRECASSACROREOCOCOM
dain Education International
For Personal & Private Use Only
www.jainelibrary.org