________________
उत्तराध्य.
बृहद्वृत्तिः
॥६८५॥
"गंतूण जोयणं तु परिहायइ अंगुलपुहुत्तं" ति । अत्र च केचित्पठन्ति - " अज्जुणसुवन्नगमई सा पुढवी निम्मला सहावेणं । उत्ताणगछत्तगसंठिया य भणिया जिणवरेहिं ॥ १ ॥” तत्र चार्जुनं - शुक्लं तच्च तत्सुवर्णकं चार्जुनसुवर्णकं तेन निर्वृत्ताऽर्जुन सुवर्णकमयी 'सा' इतीषत्प्राग्भारा 'निर्मला' खच्छा, किमुपाधिवशतः ? इत्याह- 'खभावेन' खरूपेण | उत्तानकम् - ऊर्द्धमुखं यच्छत्रमेव छत्रकं तत्संस्थिता च ' भणिता' उक्ता जिनवरैः, प्राक्रू सामान्यतश्छत्रसंस्थितेत्यु - | तमिह तूत्तानत्वं तद्विशेष उच्यत इति न पौनरुक्त्यम् । शङ्खाङ्ककुन्दानि - प्रतीतानि तत्सङ्काशा - वर्णतस्तादृशी अत एव 'पंडुरे 'ति 'पाण्डुरा' श्वेता 'निर्मला' निष्कलङ्का 'शुभा' अत्यन्तकल्याणावहा 'सुखा वा' सुखहेतुत्वेनेति सार्द्धसूत्रत्रयर्थः ॥ यदीदृशी सा पृथ्वी ततः किमित्याह
आए जो तत्तो, लोयंतो उ वियाहिओ ॥ ६० ॥
'सीतायाः' सीताभिधानायाः पृथिव्या उपरीति शेषः, योजने 'ततः' इति तस्या उक्तरूपायाः 'लोकान्तः' लोकपर्यन्तः 'तुः' पूरणे व्याख्यात इति सूत्रार्द्धार्थः ॥ ननु यदि योजने लोकान्तस्तत्किं तत्र सर्वत्र सिद्धास्तिष्ठन्त्युतान्यथा ? इत्याह
१ गत्वा योजनं तु परिहीयते ऽङ्गुल पृथक्त्वं
Jain Education International
For Personal & Private Use Only
जीवाजीव
विभक्ति ०
३६
1192411
www.jainelibrary.org