________________
ROCOCOCOCAUSAMASSAGESCOCAEX
"पुढविकाइयाणं भंते ! कइलेसातो पन्नत्ताओ?, गोयमा! चत्तारि लेसाओ, तंजहा-कण्हलेसा जाव तेउलेसा, आउवणप्फइकाइयाणवि एवं चेव, तेउवाउवेइंदियतेइंदियचउरिंदियाण जहा नेरइयाणं पंचेंदियतिरिक्खजोणियाणं पुच्छा, गोयमा! छलेसाओ कण्हा जाव सुक्कलेसा, मणुस्साणं पुच्छा, गोयमा ! छ एयाओ चेव, संमुच्छिममणुस्साणं पुच्छा, गोयमा ! जहा नेरइयाणं ॥" नन्वेवं शुक्ललेश्याया अप्यन्तर्मुहूर्तमेव स्थितिः प्राप्तत्याशङ्कयाह-वर्जयित्वा केवलां शुद्धां लेश्यां शुक्ललेश्यामितियावत् । अस्याश्च यावती स्थितिस्तामाह-'मुहुत्तद्धं तु'त्ति प्राग्वदन्तर्मुहूर्तमेव जघन्या उत्कृष्टा भवति पूर्वकोटी 'तुः' विशेषणे, स च जघन्यस्थित्यपेक्षयाऽस्या उक्तमेव विशेषं द्योतयति, नवभिवषैन्यूना ज्ञातव्या शुक्ललेश्यायाः स्थितिरिति प्रक्रमः, इह च यद्यपि कश्चित्पूर्वकोट्यायुरष्टवार्षिक एव व्रतपरिणाममामोति तथाऽपि नैतावद्वयःस्थस्य वर्षपर्यायादक शुक्ललेश्यायाः सम्भव इति नवभिर्वपैयूंना पूर्वकोटिरुच्यते । 'एसा'सूत्रं स्पष्टमेव । प्रतिज्ञातानुरूपमाह-दशवर्षसहस्राणि कृष्णायाः स्थितिर्जघन्यका भवति, भवनपतिव्यन्तरेषु चास्याः सम्भवस्तेषामेव जघन्यतोऽप्येतावस्थितिकत्वात् , उक्तं च-"दस भवणवणयराणं वाससहस्सा ठिई जहन्नेणं"ति, 'पलियमसंखेजइमोत्ति पल्योपमासङ्खयेयतमः प्रस्तावाद् भाग उत्कृष्टा भवति कृष्णायाः स्थितिरिति प्रक्रम, एवंविधविमध्यमायुषामेव भवनपतिव्यन्तराणामियं द्रष्टव्या। सम्प्रति नीलायाः स्थितिमाह-या कृष्णायाः स्थितिः 'खलुः'
१ दश वर्षसहस्राणि भवनपतीनां वनचराणां स्थितिर्जघन्येन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org