SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ लेश्याध्य उत्तराध्य. यनं. ३४ बृहद्वृत्तिः ॥६५६॥ रुच्यतेऽत एव शठः अलीकभाषणात् प्रमत्तः प्रकर्षेण जात्यादिमदासेवनात् , पाठान्तरतः शठश्च मत्तः, तथा लुपो-लम्पटो रसलोलुपः, सातं-सुखं तद्वेषकश्च-कथं मम सुखं स्यादिति बुद्धिमान्, 'आरम्भात्' प्राण्युपमर्दात् 'अविरतः' अनिवृत्तः क्षुद्रः साहसिको नरः, एतद्योगसमायुक्तो नीललेश्यां परिणमेत्, 'तुः' प्राग्वत्पुनरर्थो वा ४ । 'वक्रः' वचसा 'वक्रसमाचारः' क्रियया 'निकृतिमान्' मनसा 'अनजुकः' कथचिजूक मशक्यतया 'पलिउंचग'त्ति प्रतिकुञ्चकः-खदोषप्रच्छादकतया उपधिः-छद्म तेन चरत्यौपधिकः, सर्वत्र व्याजतःप्रवृत्तेः, एकार्थिकानि वैतानि नानादेशजविनेयानुग्रहायोपात्तानि, मिथ्याष्टिरनार्यश्च प्राग्वत्, 'उप्फालग'त्ति उत्प्रासकं यथा पर उत्प्रास्यते दुष्टं च रागादिदोषवद्यथा भवत्येवं वदनशील उत्प्रासकदुष्टवादी 'चः' समुच्चये 'स्तेनः', चौरः 'च' प्राग्वत् 'अपि च'इति पूरणे 'मत्सरः' परसम्पदसहनं सति वा वित्ते त्यागाभावः, तथा चाहुः शाब्दिकाः"परसम्पदामसहनं वित्तात्यागश्च मत्सरो ज्ञेयः” इति, तद्वान् मत्सरी, एतद्योगसमायुक्तः कापोतलेश्यां 'तुः' इति पुनः परिणमेत् ॥ 'णीयावित्ति'त्ति नीचैत्तिः-कायमनोवाग्भिरनुत्सितः 'अचपलः' चापलानुपेतः 'अमायी' शाठ्यानन्वितः 'अकुतूहलः' कुहकादिष्वकौतुकवानत एव 'विनीतविनयः' खभ्यस्तगुर्वाधुचितप्रतिपत्तिः, तथा 'दान्तः' इन्द्रियदमेन योगः-खाध्यायादिव्यापारस्तद्वान् , 'उपधानवान' विहितशास्त्रोपचारः, 'प्रियधर्मा' अभिरुचितधर्मानुष्ठानः 'दृढधर्मा' अङ्गीकृतव्रतादिनिर्वाहकः, किमित्येवम् ?, यतः 'वज'त्ति वयं प्राकृतत्वादकारलोपे ARCARECACACARSAA% ॥६५६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy