________________
SANSAR
तम्हा खल्लुप्पमायं चइऊणं पंडिएण पुरिसेणं । दसणनाणचरित्ते कायवो अप्पमाओ उ ॥ ५२६ ॥ | तस्मात् 'खलु' निश्चयेन प्रमादं त्यक्त्वा 'पण्डितेन' बुद्धिमता पुरुषेण उपलक्षणत्वात्स्यादिना च, दर्शनं च ज्ञानं सच चारित्रं चेति समाहारस्तस्मिन् मुक्तिमार्गतया प्रागभिहिते 'कर्जव्यः' विधेयः 'अप्रमादः' उद्यमः 'तुः' अवधार
णार्थ इत्यप्रमाद एव न तु कदाचित्प्रमादः, तस्यैवं दोषदुष्टत्वादिति गाथार्थः । इत्यवसितो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्
अच्चंतकालस्स समूलयस्स, सव्वस्स दुक्खस्स उ जो पमोक्खो।
तं भासओ मे पडिपुन्नचित्ता, सुणेह एगग्गहियं हियत्थं ॥१॥ अन्तमतिक्रान्तोऽत्यन्तो, वस्तुनश्च द्वावन्ती-आरम्भक्षणः समाप्तिक्षणश्च, तथा चान्येरप्युच्यते-"उभयान्तापरिच्छिन्ना वस्तुसत्ता नित्यते" ति, तत्रेहारम्भक्षणा(०णलक्षणोऽन्तः परिगृह्यते, तथा चात्यन्तः-अनादिः कालो यस्य सोऽयमत्यन्तकालस्तस्य, सह मूलेन-कषायाविरतिरूपेण वर्तत इति समूलकः(क)प्राग्वत्तस्य,उक्तं हि-"मूलं संसारस्स उहुति कसाया अविरती य” "सर्वस्य निरवशेषस्य, दुःखयतीति दुःख-संसारस्तस्य, असातं चेह दुःखं गृह्यते, अत्र च पक्षे मूलं रागद्वेषौ, यः प्रकर्षेण मोक्षयति-मोचयतीति प्रमोक्ष-आत्मनो दुःखापगमहेतुः, पूर्वत्र तुशब्दस्यावधारणा| १ मूलं संसारस तु भवन्ति कषाया अविरतिश्च
तो, वस्तुनच
क्षणा( ०
इति समूलसारस्तस्य,
अ
न
तुशब्द
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org