SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ ॥ अथ प्रमादस्थानाख्यं द्वात्रिंशमध्ययनम् ॥ CHO व्याख्यातं चरणविधिनामकमेकत्रिंशमध्ययनम्, इदानीं द्वात्रिंशमारभ्यते, अस्य चायमभिसम्बन्धः - अनन्तराध्ययने नैकधा चरणमभिहितं तच प्रमादस्थानपरिहारत एवासेवितुं शक्यं, तत्परिहारश्च तत्परिज्ञानपूर्वक इति तदर्थमिदमारभ्यते, इत्यनेन सम्बन्धेनायातमिदमध्ययनम् अस्य चत्वार्यनुयोगद्वाराणि यावन्नामनिष्पन्न निक्षेपस्तावत्पूर्वव| देवेति मनस्याधाय नामनिष्पन्ननिक्षेपाभिधानायाह नियुक्तिकृत्निक्खेवो अपमाए चउवि ० ॥ ५१९ ॥ Jain Education International जाणग० Marat जमाई । निद्दाविकहकसाया विसएसु भावओ पाओ ॥ ५२० ॥ नामं ठवणादविए खित्तद्धा उड्ड उवरई वसही । संजमपग्गहजोहे अयलगणणसंघणा भावे ॥ ५२१ ॥ णिक्खेवेत्यादिगाथास्तिस्रः सुगमा एव, नवरं 'मजमाईसु'त्ति मकारोऽलाक्षणिको मदयतीति मद्यं - काष्ठपिष्ट| निष्पन्नमादिशब्दादासवादिपरिग्रहः एतानि, सुव्यत्ययाश्च प्रथमार्थे सप्तमी, भावप्रमादहेतुत्वाद्द्रव्यप्रमादः, 'निद्रा For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy