________________
5-2014
सम्यक्त्व
उत्तराध्य.
ग्रमनःसंनिवेशना २५ संयम २६ स्तपो २७ व्यवदानं २८ सुखशायो २९ ऽप्रतिवन्धता ३० विविक्तशयनासनसेवना ३१ विनिवर्त्तना ३२ सम्भोगप्रत्याख्यानम् ३३ उपधिप्रत्याख्यानम् ३४ आहारप्रत्याख्यानं ३५ कषायप्रत्या
पराक्रमा. बृहद्वृत्तिः
ख्यानं ३६ योगप्रत्याख्यानं ३७ शरीरप्रत्याख्यानं ३८ सहायप्रत्याख्यानं ३९ भक्तप्रत्याख्यानं ४० सद्भावप्रत्याख्यानं ॥५७३॥ 18|४१ प्रतिरूपता ४२ वैयावृत्त्यं ४३ सर्वगुणसंपूर्णता ४४ वीतरागता ४५ क्षान्तिः ४६ मुक्तिः ४७ मार्दवं ४८ आर्जवं ।
४९ भावसत्यं ५० करणसत्यं ५१ योगसत्यं ५२ मनोगुप्तता ५३ वाग्गुप्तता ५४ कायगुप्तता ५५ मनःसमाधारणा |५६ वाक्समाधारणा ५७ कायसमाधारणा ५८ ज्ञानसंपन्नता ५९ दर्शनसंपन्नता ६० चारित्रसंपन्नता ६१ श्रोत्रेन्द्रियनिग्रहः ६२ चक्षुरिन्द्रियनिग्रहो ६३ घाणेन्द्रियनिग्रहो ६४ जिह्वेन्द्रियनिग्रहः ६५ स्पर्शनेन्द्रियनिग्रहः.६६ क्रोध६ विजयो ६७ मानविजयो ६८ मायाविजयो ६९ लोभविजयः ७० प्रेमद्वेषमिथ्यादर्शनविजयः ७१ शैलेशी ७२ अक
मतेति ७३, इत्यक्षरसंस्कारः॥ साम्प्रतमिदमेव प्रतिपदफलोपदर्शनद्वारेण व्याचिख्यासुराह सूत्रकारः| संवेगेणं भंते! जीवे किं जणयइ,संवेगेणं अणुत्तरंधम्मसद्धं जणयह,अणुत्तराए धम्भसद्धाए संवेगं हव्वमागच्छइ, अर्णताणुबंधिकोहमाणमायालोमेखवेइ,कम्मं न बंधह.तप्पच्चइयं च मिच्छत्तविसोहि काऊण दंसणा
॥५७३॥ राहए भवइ,दसणविसोहीएणं विसुद्धाए अत्थेगइया तेणेवणं भवग्गहणणं सिझंति बुज्झति विमुचंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंति, सोहीए यणं विसुद्धाए तचं पुणो भवग्गहणं नाइक्कमति १॥ निव्वेएणं भंते!
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org